"१८८०" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 138 interwiki links, now provided by Wikidata on d:q7806 (translate me)
(लघु) clean up using AWB
पङ्क्तिः १:
'''१८८०''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-कालगणनायाम्]] एकम् [[अधिवर्षम्]] आसीत् ।
 
== घटनाः ==
पङ्क्तिः ६:
=== जुलै-सेप्टेम्बर् ===
=== अक्टोबर्-डिसेम्बर् ===
 
 
== अज्ञाततिथीनां घटनाः ==
:अस्मिन् वर्षे समुद्रतले जीवतां जीविनां विषये अध्ययनार्थं "सागरजीवविज्ञान"स्य (मरैन् बयालजि) विभागः ब्रिट्न्-देशे आरब्धः ।
 
 
:अस्मिन् वर्षे फ्रान्स्-देशीयः [[लवरेन्]] नामकः मलेरियारोगाणून् संशोधितवान् ।
 
 
:अस्मिन् वर्षे [[अमेरिका]]देशस्य सैण्ट्लूयीस्-प्रदेशीया "ल्याम्बर्ट् फार्मस्युटिकल्" इति संस्था पूतिनाशकस्य संशोधकस्य [[जोसेफ् लिस्टर्]] इत्यस्य विज्ञानिनः स्मरणार्थं मुखप्रक्षालनद्रवस्य निर्माणम् अकरोत् ।
 
 
:अस्मिन् वर्षे [[अमेरिका]]देशीयौ [[फ्रान्सिस् डि क्लार्क्]] तथा [[एं जि फास्टर्]] नामकौ "श्रवणयन्त्र"स्य (हियरिङ्ग् एय्ड्) स्वाम्याधिकारं प्राप्तवन्तौ ।
 
 
:अस्मिन् वर्षे रोगनिरोधकक्रमस्य संशोधकः [[लूयीस् पाश्चर्]] कुक्कुटानां कालरारोगस्य कारणीभूतान् ब्याक्टीरियान् संशोधितवान् ।
 
 
:अस्मिन् वर्षे भारतस्य प्रसिद्धः क्रान्तिकारी, स्वातन्त्र्ययोद्धा च [[बालगङ्गाधरतिलकः]] "न्यू इङ्ग्लीष् हैस्कूल्" नामकस्य विद्यालयस्य आरम्भम् अकरोत् ।
 
 
== जन्मानि ==
:अस्मिन् वर्षे [[भारतम्|भारतस्य]] प्रसिद्धः हिन्दीकथालेखकः, उपन्यासकारः च [[प्रेमचन्दः]] जन्म प्राप्नोत् ।
 
 
:अस्मिन् वर्षे भारतस्य प्रसिद्धः इतिहाससंस्कृतिशोधकः, संस्कृतभाषाकोविदः, [[भारतरत्नम्|भारतरत्न]]प्रशस्त्या भूषितः [[डा. पण्डुरङ्ग वामन काणे]] जन्म प्राप्नोत् ।
 
 
:अस्मिन् वर्षे भारतस्य आधुनिकमहाकाव्यरचयितृषु अन्यतमः [[स्वामी भगवदाचार्यः]] स्थलकोटनगरे जन्म प्राप्नोत् ।
Line ४१ ⟶ ३२:
:अस्मिन् वर्षे जुलैमासस्य २ दिनाङ्के भारतदेशस्य [[कर्णाटकम्|कर्णाटक]]राज्यस्य [[धारवाडमण्डलम्|धारवाड]]नगरे वचनपितामहः इति सुप्रसिद्धः कविः [[फ.गु. हलकट्टिः]] जन्म प्राप्नोत् ।
=== अक्टोबर्-डिसेम्बर् ===
 
 
== निधनानि ==
"https://sa.wikipedia.org/wiki/१८८०" इत्यस्माद् प्रतिप्राप्तम्