"१८८२" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 138 interwiki links, now provided by Wikidata on d:q7812 (translate me)
(लघु) clean up, added orphan tag using AWB
पङ्क्तिः १:
{{Orphan|date=जनुवरि २०१४}}
'''१८८२''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-कालगणनायाम्]] एकं [[साधारणवर्षम्]] आसीत् ।
 
'''१८८२''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-कालगणनायाम्]] एकं [[साधारणवर्षम्]] आसीत् ।
 
== घटनाः ==
Line ६ ⟶ ८:
=== जुलै-सेप्टेम्बर् ===
=== अक्टोबर्-डिसेम्बर् ===
 
 
== अज्ञाततिथीनां घटनाः ==
:अस्मिन् वर्षे [[एफ् डब्ल्यु हेच् मयर्स्]] नामकः द्वयोः मनसोः मध्ये यः सम्पर्कः भवति तस्य "टेलिपति" इति नामकरणम् अकरोत् ।
 
 
:अस्मिन् वर्षे [[जर्मनी]]देशीयः कोशिकाविज्ञानी [[एडोर्ड् स्ट्रास् बर्गर्]] नामकः "सैटोप्लासम्" तथा "न्युक्लियोप्लासम्" इत्येतयोः द्वयोः शब्दयोः प्रथमवारम् उपयोगम् अकरोत् ।
 
 
:अस्मिन् वर्षे [[जर्मनी]]देशीयः ब्याक्टीरियातज्ञः [[राबर्ट् कोख्]] क्षयरोगस्य कारणीभूतान् "ट्युबर्कल् ब्यासिलस्" इत्येतं सूक्ष्मजीविनं पृथक्-रूपेण वर्धितवान् - इत्येतम् अंशं [[बर्लिन्]]-देशस्य "फिजियोलाजिकल् सोसैटिम्" असूचयत् ।
 
:अस्मिन् वर्षे फ्रान्स्-देशीयस्य "बोर्दोविश्वविद्यालयस्य" उपन्यासकः [[मिर्लादे]] नामकः [[द्राक्षा|द्राक्षा]]याः यः फङ्गस्[रोगः भवति तस्य निवारणार्थं "ताम्रस्य सल्फेट्''सेचनस्य क्रमं संशोधितवान् ।
 
:अस्मिन् वर्षे फ्रान्स्-देशीयस्य "बोर्दोविश्वविद्यालयस्य" उपन्यासकः [[मिर्लादे]] नामकः [[द्राक्षा|द्राक्षा]]याः यः फङ्गस्[रोगः भवति तस्य निवारणार्थं "ताम्रस्य सल्फेट्''सेचनस्य क्रमं संशोधितवान् ।
 
 
:अस्मिन् वर्षे [[ईलि मेच्निकाफ्]] नामकः "भक्षककोशीयकोशं" (फ्यागोसैटोसिस्) विवृणोत् ।
 
 
:अस्मिन् वर्षे [[लुब्बोक्]] नामकेन लिखितं "पिपीलिका, भ्रमरः तथा विषमधुकरः" इति पुस्तकं प्रकाशितम् ।
 
 
:अस्मिन् वर्षे [[अलेक्साण्डर् फ्लेमिङ्ग्]] नामकः "मैटोसिस्" इत्येतत् विवृणोत् ।
 
 
:अस्मिन् वर्षे [[भारतम्|भारतस्य]] महान् कादम्बरीकारः [[बङ्किमचन्द्रचटर्जी]] भारतस्य राष्ट्रियं गानं [[वन्दे मातरम्]] इति गानं, वङ्गभाषायाः प्रसिद्धां कादम्बरीम् "आनन्दमठं" च अलिखत् ।
 
 
== जन्मानि ==
:अस्मिन् वर्षे भारतस्य महाकविः, पत्रकारः च [[सुब्रह्मण्य भारती]] [[तमिळ्नाडु]]राज्यस्य "एट्टयपुर"नगरे जन्म प्राप्नोत् ।
 
:अस्मिन् वर्षे [[भारतरत्नम्|भारतरत्न]]विभूषितः वैद्यः राजकीयनेता [[डा. बिधन् चन्द्र राय्]] जन्म प्राप्नोत् ।
Line ४४ ⟶ ३७:
:अस्मिन् वर्षे सेप्टेम्बर्-मासस्य २१ तमे दिनाङ्के कन्नडचित्रक्षेत्रस्य प्रथमः चित्रसाहितिः [[बेळ्ळावे नरहरि शास्त्री]] जन्म प्राप्नोत् ।
=== अक्टोबर्-डिसेम्बर् ===
 
 
== निधनानि ==
"https://sa.wikipedia.org/wiki/१८८२" इत्यस्माद् प्रतिप्राप्तम्