"१८८३" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 139 interwiki links, now provided by Wikidata on d:q7816 (translate me)
(लघु) clean up using AWB
पङ्क्तिः १:
'''१८८३''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-कालगणनायाम्]] एकं [[साधारणवर्षम्]] आसीत् ।
 
== घटनाः ==
पङ्क्तिः १०:
:अस्मिन् वर्षे सेप्टेम्बर्-मासस्य १५ दिनाङ्के भारतस्य [[मुम्बई]]नगरे "बाम्बे न्याचुरल् हिस्टरि सोसैटि" आरब्धम् ।
=== अक्टोबर्-डिसेम्बर् ===
 
 
== अज्ञाततिथीनां घटनाः ==
:अस्मिन् वर्षे सुसन्ततेः संशोधकः [[फ्रान्सिस् गाल्टन्]] "उत्तमं मानसिकं सामर्थ्यं येषाम् अस्ति तादृशाणां स्त्रीपुरुषाणां द्वारा उत्तमस्य सन्ततेः एव अनुवर्तनं शक्यते" यत् तस्य क्रमस्य "सन्ततिविज्ञानम्” इति नामकरणम् अकरोत् ।
 
 
== जन्मानि ==
Line २० ⟶ १८:
=== जनवरी-मार्च् ===
:अस्मिन् वर्षे जनवरिमासस्य १ दिनाङ्के [[जापान्]]देशस्य प्रधानमन्त्री [[इचिरो हतोयाम]] नामकः जन्म प्राप्नोत् ।
 
 
:अस्मिन् वर्षे जनवरिमासस्य ३ दिनाङ्के "युनैटेड् किङ्ग्डं" देशस्य प्रधानमन्त्री [[क्लेमेण्ट् एट्ली]] जन्म प्राप्नोत् ।
 
 
:अस्मिन् वर्षे मार्च्-मासस्य १९ दिनाङ्के "नोबेल्"प्रशस्त्या पुरस्कृतः ब्रिटिष्-रसायनशास्त्रज्ञः [[वाल्टर् हेवर्थ्]] नामकः जन्म प्राप्नोत् ।
 
 
:अस्मिन् वर्षे मार्च्-मासस्य २३ तमे दिनाङ्के कन्नडस्य प्रसिद्धः कविः [[मञ्जेश्वर गोविन्द पै]] [[भारतम्|भारत]]देशस्य [[कर्णाटकम्|कर्णाटक]]राज्यस्य [[दक्षिणकन्नडमण्डलम्|दक्षिणकन्नडमण्डलस्य]] [[मङ्गळूरु]]नगरे समीपास्थे मञ्जेश्वरग्रामे जन्म प्राप्नोत् ।
=== एप्रिल्-जून् ===
:अस्मिन् वर्षे एप्रिल्-मासस्य १५ दिनाङ्के [[आस्ट्रेलिया]]देशस्य प्रधानमन्त्री [[स्टान्लि ब्रूस्]] जन्म प्राप्नोत् ।
 
 
:अस्मिन् वर्षे मेमासस्य २८ तमे दिनाङ्के भारतस्य [[महाराष्ट्रम्|महाराष्ट्र्]]स्य [[नासिकमण्डलम्|नासिक्]]प्रदेशे "भगूर्" इति ग्रामे [[विनायकदामोदरसावरकरः]] जन्म प्राप्नोत् ।
 
 
:अस्मिन् वर्षे जून्-मासस्य २४ तमे दिनाङ्के [[आस्ट्रिया]]देशस्य भौतशास्त्रज्ञः, "नोबेल्"प्रशस्त्या पुरस्कृतः [[विक्टर् फ्राञ् हेस्स्]] नामकः जन्म प्राप्नोत् ।
=== जुलै-सेप्टेम्बर् ===
=== अक्टोबर्-डिसेम्बर् ===
:अस्मिन् वर्षे अक्टोबर्-मासस्य ८ दिनाङ्के श्वासोच्छ्वासस्य विषयस्य संशोधकः [[ओट्टो हेन्रिक् वार्बर्ग्]] जन्म प्राप्नोत् ।
 
 
:अस्मिन् वर्षे अक्टोबर्-मासस्य २५ तमे दिनाङ्के "भारतस्य भूगर्भशास्त्रस्य पितामहः" इत्येव प्रसिद्धः भूगर्भशास्त्रज्ञः [[डा. डि. एन्. वाडिया]] जन्म प्राप्नोत् ।
 
 
== निधनानि ==
Line ५१ ⟶ ४२:
=== जुलै-सेप्टेम्बर् ===
=== अक्टोबर्-डिसेम्बर् ===
 
 
== बाह्य-सूत्राणि ==
"https://sa.wikipedia.org/wiki/१८८३" इत्यस्माद् प्रतिप्राप्तम्