"१८८६" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 138 interwiki links, now provided by Wikidata on d:q7822 (translate me)
(लघु) clean up using AWB
पङ्क्तिः १:
'''१८८६''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-कालगणनायाम्]] एकं [[साधारणवर्षम्]] आसीत् ।
 
== घटनाः ==
पङ्क्तिः ६:
=== जुलै-सेप्टेम्बर् ===
=== अक्टोबर्-डिसेम्बर् ===
 
 
== अज्ञाततिथीनां घटनाः ==
:अस्मिन् वर्षे प्रजननद्रव्यसिद्धान्तस्य प्रतिपादकः [[जर्मनी]]देशीयः [[जीवविज्ञानिनः|जीवविज्ञानी]] [[अगस्ट् वीस्मान्]] प्रजननद्रव्यं वंशतः वंशं प्रति अनुवर्तते इति प्रत्यपादयत् ।
 
 
:अस्मिन् वर्षे [[भारतम्|भारत]]देशीया [[आनन्दिबाई जोशी]] "पेन्सिल्वेनिया"देशस्य महिला-वैद्यकीय-महाविद्यालयतः पदवीं प्राप्य "भारतस्य प्रथमा वैद्या" (महिला) इति प्रसिद्धा अभवत् ।
 
 
:अस्मिन् वर्षे रासायनिकचिकित्सातज्ञः [[पाल् एर्लख्]] क्षयरोगस्य कारणतः शुष्कं वातावरणम् अपेक्षितम् इति मत्वा ईजिप्तदेशम् अगच्छत् ।
 
 
== जन्मानि ==
Line २५ ⟶ २१:
=== अक्टोबर्-डिसेम्बर् ===
:अस्मिन् वर्षे डिसेम्बर्-मासस्य २९ तमे दिनाङ्के कन्नडस्य प्रसिद्धः विद्वान् [[देवुडु नरसिंहशास्त्री]] जन्म प्राप्नोत् ।
 
 
== निधनानि ==
Line ३२ ⟶ २७:
=== जुलै-सेप्टेम्बर् ===
=== अक्टोबर्-डिसेम्बर् ===
 
 
== बाह्य-सूत्राणि ==
"https://sa.wikipedia.org/wiki/१८८६" इत्यस्माद् प्रतिप्राप्तम्