"१८८७" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 141 interwiki links, now provided by Wikidata on d:q7826 (translate me)
(लघु) clean up using AWB
पङ्क्तिः १:
'''१८८७''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-कालगणनायाम्]] एकं [[साधारणवर्षम्]] आसीत् ।
 
== घटनाः ==
पङ्क्तिः ६:
=== जुलै-सेप्टेम्बर् ===
=== अक्टोबर्-डिसेम्बर् ===
 
 
== अज्ञाततिथीनां घटनाः ==
:अस्मिन् वर्षे [[स्विट्जर्लेण्ड्]]देशीयः [[डा युजेन् ए फ्रिक्]] नामकः काचेन "काण्टाक्ट्लेन्स्" निर्मितवान् ।
 
:अस्मिन् वर्षे [[बेल्जियम्|बेल्जियं]]देशीयः कोशिकाविज्ञानी [[एडोर्ड् व्यान् बेनिडिन्]] नामकः सर्वेषु अपि जीविषु निर्दिष्टसंख्याकाः वर्णतन्तवः भवन्ति, लैङ्गिककोशेषु तस्याः संख्यायाः अर्धं यावत् वर्णतन्तवः (क्रोमोसोम्स्) भवन्ति इति संशोधितवान् ।
 
:अस्मिन् वर्षे [[बेल्जियम्|बेल्जियं]]देशीयः कोशिकाविज्ञानी [[एडोर्ड् व्यान् बेनिडिन्]] नामकः सर्वेषु अपि जीविषु निर्दिष्टसंख्याकाः वर्णतन्तवः भवन्ति, लैङ्गिककोशेषु तस्याः संख्यायाः अर्धं यावत् वर्णतन्तवः (क्रोमोसोम्स्) भवन्ति इति संशोधितवान् ।
 
 
:अस्मिन् वर्षे [[निल्सेन्]] तथा [[पेट्टेर्सेन्]] नामकौ परिशोधकौ क्षारातु ( sodium ) उपयुज्य टैटानियं चतुर्नीरेयस्य निर्नीरेयनं (dechlorination ) कृत्वा टैटानियस्य उत्पादनप्रक्रियां प्रकटितवन्तौ ।
 
:अस्मिन् वर्षे [[भारतम्|भारत]]देशस्य [[कर्णाटकम्|कर्णाटक]]राज्यस्य [[बेङ्गळूरु]]नगरे ८०० एकरेमिते स्थाने विस्तीर्णः तुदौरशैल्या ‘बेङ्गलूरुप्रासादः’'बेङ्गलूरुप्रासादः’ निर्मितः ।
 
:अस्मिन् वर्षे [[भारतम्|भारत]]देशस्य [[कर्णाटकम्|कर्णाटक]]राज्यस्य [[बेङ्गळूरु]]नगरे ८०० एकरेमिते स्थाने विस्तीर्णः तुदौरशैल्या ‘बेङ्गलूरुप्रासादः’ निर्मितः ।
 
 
== जन्मानि ==
=== जनवरी-मार्च् ===
:अस्मिन् वर्षे मार्च्-मासस्य १७ दिनाङ्के कन्नडसाहित्यलोके "आधुनिकः सर्वज्ञः" इत्येव प्रख्यातः साहितिः, कविः, पत्रकारः [[डी वी जी]] (डी वी गुण्डप्पः) जन्म प्राप्नोत् ।
 
 
:अस्मिन् वर्षे मार्च्-मासस्य २५ तमे दिनाङ्के कन्नडसाहित्यकारेषु अन्यतमा [[नञ्जनगूडु तिरुमलाम्बा]] जन्म प्राप्नोत् ।
Line ३२ ⟶ २६:
=== अक्टोबर्-डिसेम्बर् ===
:अस्मिन् वर्षे डिसेम्बर्-मासस्य २२ तमे दिनाङ्के भारतस्य प्रख्यातः गणितज्ञः [[श्रीनिवास रामानुजन्]] जन्म प्राप्नोत् ।
 
 
:अस्मिन् वर्षे डिसेम्बर्-मासस्य २५ तमे दिनाङ्के कन्नडसाहितिषु अन्यतमः [[नारायण कस्तूरि]] जन्म प्राप्नोत् ।
 
 
== निधनानि ==
Line ४२ ⟶ ३४:
=== जुलै-सेप्टेम्बर् ===
=== अक्टोबर्-डिसेम्बर् ===
 
 
== बाह्य-सूत्राणि ==
"https://sa.wikipedia.org/wiki/१८८७" इत्यस्माद् प्रतिप्राप्तम्