"१८८८" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 143 interwiki links, now provided by Wikidata on d:q7829 (translate me)
(लघु) clean up using AWB
पङ्क्तिः १:
'''१८८८''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-कालगणनायाम्]] एकम् [[अधिवर्षम्]] आसीत् ।
 
== घटनाः ==
पङ्क्तिः ७:
=== जुलै-सेप्टेम्बर् ===
=== अक्टोबर्-डिसेम्बर् ===
 
 
== अज्ञाततिथीनां घटनाः ==
:अस्मिन् वर्षे [[जर्मनी]]देशीयः अङ्गरचनाविज्ञानी [[हेन्रिक् वाल् वाल्डेयर्]] नामकः "क्रोमोसोम्" (वर्णतन्तुः) इति पदम् असृजत् ।
 
 
== जन्मानि ==
=== जनवरी-मार्च् ===
:अस्मिन् वर्षे मार्च्-मासस्य ३ दिनाङ्के कन्नडस्य प्रसिद्धः कविः [[मुळिय तिम्मप्पय्यः]] [[भारतम्|भारत]]देशस्य [[कर्णाटकम्|कर्णाटक]]राज्यस्य [[दक्षिणकन्नडमण्डलम्|दक्षिणकन्नड]]मण्डलस्य "मुलिय" नामके ग्रामे जन्म प्राप्नोत् ।
 
 
:अस्मिन् वर्षे फेब्रवरिमासस्य १७ दिनाङ्के "नोबेल्"प्राशस्त्या पुरस्कृतः [[जर्मनी]]देशीयः भौतशास्त्रज्ञः [[ओट्टो स्टर्न्]] जन्म प्राप्नोत् ।
Line २२ ⟶ १९:
=== जुलै-सेप्टेम्बर् ===
:अस्मिन् वर्षे जुलैमासस्य १७ दिनाङ्के "नोबेल्"प्राशस्त्या पुरस्कृतः इस्रेल्-लेखकः [[श्मुयेल् योसेफ् अग्नान्]] जन्म प्राप्नोत् ।
 
 
:अस्मिन् वर्षे जुलैमासे २२ तमे दिनाङ्के वैद्यशास्त्रे "नोबेल्"प्राशस्त्या पुरस्कृतः युक्रेनीयः जैविकरसायनशास्त्रज्ञः [[सेल्स्मन् वाक्स्मन्]] जन्म प्राप्नोत् ।
 
 
:अस्मिन् वर्षे सेप्टेम्बर्-मासस्य ५ दिनाङ्के [[भारतम्|भारत]]स्य भूतपूर्वः राष्ट्रपतिः, [[भारतरत्नम्|भारतरत्न]]विभूषितः, शिक्षणतज्ञः, तत्त्वज्ञानी, राजनीतिज्ञः [[सर्वपल्ली राधाकृष्णन्]] जन्म प्राप्नोत् ।
 
 
:अस्मिन् वर्षे सेप्टेम्बर्-मासस्य १६ दिनाङ्के "नोबेल्"प्राशस्त्या पुरस्कृतःफिन्ल्याण्ड्-देशीयः लेखकः [[फ्रान्स् एमिल् सिनल्ब्]] जन्म प्राप्नोत् ।
 
 
:अस्मिन् वर्षे सेप्टेम्बर्-मासस्य २६ तमे दिनाङ्के ब्रिटिष्-कविः [[टी. एस. एलियट]] नामकः [[अमेरिका]]देशे अजायत ।
=== अक्टोबर्-डिसेम्बर् ===
:अस्मिन् वर्षे नवेम्बर्-मासस्य ७ तमे दिनाङ्के भारतस्य प्रख्यातः भौतशास्त्रज्ञः, [[भारतरत्नम्|भारतरत्न]]विभूषितः, [[सि. वि. रामन्]] इत्येव प्रसिद्धः [[चन्द्रशेखर वेङ्कटरामन्]] जन्म प्राप्नोत् ।
 
 
== निधनानि ==
Line ४३ ⟶ ३५:
=== जुलै-सेप्टेम्बर् ===
=== अक्टोबर्-डिसेम्बर् ===
 
 
== बाह्य-सूत्राणि ==
"https://sa.wikipedia.org/wiki/१८८८" इत्यस्माद् प्रतिप्राप्तम्