"१८९०" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 144 interwiki links, now provided by Wikidata on d:q7832 (translate me)
(लघु) clean up using AWB
पङ्क्तिः १:
'''१८९०''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-कालगणनायाम्]] एकं [[साधारणवर्षम्]] आसीत् ।
 
== घटनाः ==
पङ्क्तिः ६:
=== जुलै-सेप्टेम्बर् ===
=== अक्टोबर्-डिसेम्बर् ===
 
 
== अज्ञाततिथीनां घटनाः ==
:अस्मिन् वर्षे [[जर्मनी]]देशीयः रसायनविज्ञानी [[एमिल् फिशर्]] नामकः "एन्जैन्" इत्येतेषां व्यवहारस्य विवरणार्थं "लाक् & की" नामकं तन्त्रम् एव समीचीनम् इति प्रत्यपादयत् ।
 
 
:अस्मिन् वर्षे जर्मनीदेशीयः [[बेह्रिङ्ग्]] तथा [[जापान्]]देशीयः [[किटसाटो]] नामकौ "रोगनोरोधकशक्तेः" विषये "प्रतिविष"सिद्धान्तं निरूपितवन्तौ ।
 
 
:अस्मिन् वर्षे जर्मनीदेशीयः [[बेह्रिङ्ग्]] तथा [[पाल् एर्लख्]], [[जापान्]]देशीयः [[किटसाटो]] च "डिप्तीरिया आण्टिट्क्सिन्" संशोधितवन्तौ ।
 
 
:अस्मिन् वर्षे भारतीयः प्रसिद्धः तत्त्वज्ञानी, दार्शनिकः [[श्री अरविन्दः]] ऐ सि यस् परीक्षायाम् उत्तीर्णः ।
 
:अस्मिन् वर्षे आनुवंशिकविज्ञानस्य सिद्धपुरुषः [[थामस् हण्ट् मार्गन्]] जान्-हाप्किन्स्-विश्वविद्यालये “डाक्टरेट्”"डाक्टरेट्” प्राप्नोत् ।
 
:अस्मिन् वर्षे आनुवंशिकविज्ञानस्य सिद्धपुरुषः [[थामस् हण्ट् मार्गन्]] जान्-हाप्किन्स्-विश्वविद्यालये “डाक्टरेट्” प्राप्नोत् ।
 
 
:अस्मिन् वर्षे भारतस्य कर्णाटकराज्ये धारवाडमण्डले "कर्णाटकविद्यावर्धकसङ्घः" आरब्धः ।
 
 
== जन्मानि ==
:अस्मिन् वर्षे भारतस्य स्वानत्र्ययोद्धा, [[भारतरत्नम्|भारतरत्नं]] प्राप्तवान प्रथमः विदेशीयः [[खान् अब्दुल् गफार् खान्]] जन्म प्राप्नोत् ।
 
 
:अस्मिन् वर्षे कर्णाटके तुमकूरुमण्डलस्य गुब्बिग्रामे सुप्रसिद्धः कन्नडनाटककारः "गुब्बि" इत्यस्याः नाटकसंस्थायाः संस्थापकः [[गुब्बिवीरण्णः]] जन्म प्रप्नोत् ।
Line ३७ ⟶ २९:
=== अक्टोबर्-डिसेम्बर् ===
:अस्मिन् वर्षे डिसेम्बर्-मासस्य २१ अत्मे दिनाङ्के आनुवंशिकविज्ञानस्य प्रवर्तकः [[हर्मन् जोसेफ् म्यूल्लर्]] जन्म प्राप्नोत् ।
 
 
== निधनानि ==
Line ४४ ⟶ ३५:
=== जुलै-सेप्टेम्बर् ===
=== अक्टोबर्-डिसेम्बर् ===
 
 
== बाह्य-सूत्राणि ==
"https://sa.wikipedia.org/wiki/१८९०" इत्यस्माद् प्रतिप्राप्तम्