"१८९४" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 143 interwiki links, now provided by Wikidata on d:q7843 (translate me)
(लघु) clean up using AWB
पङ्क्तिः १:
'''१८९४''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-कालगणनायाम्]] एकं [[साधारणवर्षम्]] आसीत् ।
 
== घटनाः ==
पङ्क्तिः ५:
=== एप्रिल्-जून् ===
:अस्मिन् वर्षे जून्-मासस्य २३ तमे दिनाङ्के [[प्यारिस्]]-नगरे "अन्ताराष्ट्रिया ओलम्पिक् समितिः" आरब्धा ।
 
 
:अस्मिन् वर्षे जून्-मासस्य ३० तमे दिनाङ्के लण्डन्-नगरे विद्यमानः "टवर्" नामकः सेतुः सञ्चारार्थं सज्जः अभवत् ।
=== जुलै-सेप्टेम्बर् ===
=== अक्टोबर्-डिसेम्बर् ===
 
 
== अज्ञाततिथीनां घटनाः ==
:अस्मिन् वर्षे [[जपान्]]देशीयः [[शिबसबुरो किटसाटो]] "ब्युबानिक् प्लेग्"रोगस्य कारणीभूतान् "ब्यासिलस्" इत्येतान् संशोधनम् अकरोत् ।
 
 
:अस्मिन् वर्षे ब्रिट्न्-देशीयौ [[षेफर्]] तथा [[आलिवर्]] नामकौ "अड्रिनालिन्" इत्येतत् हार्मोन् संशोधितवान् ।
 
 
:अस्मिन् वर्षे मलेरियासंशोधकः [[सर् रोनाल्ड् रास्]] प्रख्यातं विज्ञानिनं [[सर् प्याट्रिक् म्यान्सन्]] इत्येतम् अमिलत् ।
 
 
== जन्मानि ==
Line २७ ⟶ २२:
=== एप्रिल्-जून् ===
:अस्मिन् वर्षे एप्रिल्-मासस्य १० दिनाङ्के भारतस्य प्रसिद्धः उद्यमी [[घनश्यामदास बिर्ला]] जन्म प्राप्नोत् ।
 
 
:अस्मिन् वर्षे मेमासस्य २० तमे दिनाङ्के भारतस्य प्रसिद्धः धार्मिकविद्वान् [[चन्द्रशेखरेन्द्र सरस्वती]] जन्म प्राप्नोत् ।
=== जुलै-सेप्टेम्बर् ===
:अस्मिन् वर्षे जुलैमासस्य १९ दिनाङ्के [[पाकिस्तानम्|पाकिस्तानस्य]] भूतपूर्वः प्रधानमन्त्री [[ख्वाज नजीमुद्दिन्]] जन्म प्राप्नोत् ।
 
 
:अस्मिन् वर्षे आगस्ट्-मासस्य १० दिनाङ्के [[भारतम्|भारतस्य]] चतुर्थः राष्ट्रपतिः, [[भारतरत्नम्|भरतरत्न]]विभूषितः [[वराहगिरि वेङ्कटगिरिः]] जन्म प्राप्नोत् ।
=== अक्टोबर्-डिसेम्बर् ===
 
 
 
== निधनानि ==
Line ४६ ⟶ ३७:
=== अक्टोबर्-डिसेम्बर् ===
:अस्मिन् वर्षे डिसेम्बर्-मासस्य २८ तमे दिनाङ्के [[मैसूरुसंस्थानम्|मैसूरुसंस्थानस्य]] भूतपूर्वः महाराजः [[चामराज ओडेयर्]] मरणम् अवाप्नोत् ।
 
 
== बाह्य-सूत्राणि ==
"https://sa.wikipedia.org/wiki/१८९४" इत्यस्माद् प्रतिप्राप्तम्