"१९०४" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 161 interwiki links, now provided by Wikidata on d:q2046 (translate me)
(लघु) clean up using AWB
पङ्क्तिः १:
'''१९०४''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-कालगणनायाम्]] एकम् [[अधिवर्षम्]] आसीत् ।
 
== घटनाः ==
पङ्क्तिः ६:
=== जुलै-सेप्टेम्बर् ===
=== अक्टोबर्-डिसेम्बर् ===
 
 
== अज्ञाततिथीनां घटनाः ==
:अस्मिन् वर्षे [[आर्थर् हार्डर्]] नामकः ब्रिटन्-[[जीवविज्ञानिनः|जीवविज्ञानी]] "कोएन्जैम्" संशोधितवान् ।
 
 
:अस्मिन् वर्षे केम्ब्रिड्ज्विश्वविद्यालयस्य प्राध्यापकः [[जार्ज् नटाल्]] नामकः आधुनिकस्य मनवस्य तथा च [[आफ्रिका]]देशस्य कपीनां च सम्बन्धस्य अभ्यासार्थं रक्तसमूहान् एव आधाररूपेण स्वीकृतवान् ।
 
 
:अस्मिन् वर्षे रष्यादेशस्य जीवविज्ञानी [[इवान् पेत्रोविच् पाव्लोव्]] "जीर्णाङ्गानाम् उत्तेजने आहारस्य तथा च गन्धस्य पात्र"स्य संशोधनार्थं "नोबेल्"प्रशस्त्या पुरस्कृतः ।
 
 
:अस्मिन् वर्षे भारतस्य महान् दार्शनिकः [[श्री अरविन्दः]] बरोडा कलाशालायाः उपाध्यक्षः अभवत् ।
 
 
:अस्मिन् वर्षे भारतस्य महा-उद्यमपतेः [[रतनटाटा]] इत्यस्य पिता [[जे. एन्. टाटा]] दिवङ्गतः ।
 
 
== जन्मानि ==
Line ३१ ⟶ २५:
=== अक्टोबर्-डिसेम्बर् ===
:अस्मिन् वर्षे अक्टोबर्-मासस्य २ दिनाङ्के भारतस्य भूतपूर्वः प्रधानमन्त्री, स्वातन्त्र्ययोद्धा, [[भारतरत्नम्|भारतरत्न]]विभूषितः [[लालबहादुरशास्त्री]] जन्म प्राप्नोत् ।
 
 
:अस्मिन् वर्षे डिसेम्बर्-मासस्य २९ तमे दिनाङ्के राष्ट्रकविः, "ज्ञानपीठ", "पद्मभूषण", "पद्मविभूषण", केन्द्रसाहित्य-अकादमी", "कर्णाटकरत्न" इत्यादिभिः प्रशस्तिभिः पुरस्कृतः [[कुवेम्पु]] जन्म प्राप्नोत् ।
 
 
== निधनानि ==
Line ४१ ⟶ ३३:
=== जुलै-सेप्टेम्बर् ===
=== अक्टोबर्-डिसेम्बर् ===
 
 
== बाह्य-सूत्राणि ==
"https://sa.wikipedia.org/wiki/१९०४" इत्यस्माद् प्रतिप्राप्तम्