"१९०८" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 159 interwiki links, now provided by Wikidata on d:q2056 (translate me)
(लघु) clean up using AWB
पङ्क्तिः १:
'''१९०८''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-कालगणनायाम्]] एकम् [[अधिवर्षम्]] आसीत् ।
 
== घटनाः ==
पङ्क्तिः ६:
=== जुलै-सेप्टेम्बर् ===
=== अक्टोबर्-डिसेम्बर् ===
 
 
== अज्ञाततिथीनां घटनाः ==
:अस्मिन् वर्षे {सर् सिरिल् बर्ट्]] इत्यस्य नेतृत्वे "आक्स्फर्ड्" मध्ये विश्वे प्रथमवारं "बीने" इत्यनेन निर्मितस्य "बुद्धिमापक"स्य उपयोगेन बुद्धिमापनं कृतम् ।
 
 
:अम्सिन् वर्षे [[जर्म्नी]]देशीयः रासायनिकचिकित्सायां तज्ञः [[पाल् एर्लख्]] नामकः "रोगनिग्रहशक्तेः" अध्ययनार्थं "नोबेल्"प्रशस्त्या पुरस्कृतः ।
 
 
:अस्मिन् वर्षे क्रीडोत्सवं [[उडुपचालनक्रीडा]] प्रविष्टा ।
 
:अस्मिन् वर्षे [[केनडा]]देशीयः प्रसिद्धः कृषिविज्ञानी [[डा. लेस्लि सि. कोल्मन्]] [[भारतम्|भारतदेशस्य]] [[मैसूरु]]राज्यस्य (इदानीन्तनं [[कर्णाटकम्|कर्णाटकराज्यम्]]) कृषिविभागे कीटः तथा शिलीन्ध्रविभागे तज्ञरूपेण नियुक्तः ।
 
:अस्मिन् वर्षे [[केनडा]]देशीयः प्रसिद्धः कृषिविज्ञानी [[डा. लेस्लि सि. कोल्मन्]] [[भारतम्|भारतदेशस्य]] [[मैसूरु]]राज्यस्य (इदानीन्तनं [[कर्णाटकम्|कर्णाटकराज्यम्]]) कृषिविभागे कीटः तथा शिलीन्ध्रविभागे तज्ञरूपेण नियुक्तः ।
 
 
:अस्मिन् वर्षे जीवनिरोधकस्य संशोधकः [[सर् अलेक्साण्डर् प्लेमिङ्ग्]] वैद्यपदवीं प्राप्नोत् ।
 
 
:अस्मिन् वर्षे "मनोविज्ञानस्य अध्वर्युः" इत्येव प्रसिद्धस्य [[सिग्मण्ड् फ़्रुड्]] इत्यस्य नेतृत्वे प्रथमम् अन्ताराष्ट्रियं मनोविश्लेषणवैद्यानां सम्मेलनं प्राचलत् ।
Line २८ ⟶ २२:
== जन्मानि ==
:अस्मिन् वर्षे भारतस्य स्वातन्त्र्ययोद्धा [[भारतरत्नम्|भारतरत्न]]विभूषिता [[अरुणा असफ् अलि]] [[पश्चिमबङ्गालम्|पश्चिमबङ्गाल]]राज्ये जन्म प्राप्नोत् ।
 
 
:अस्मिन् वर्षे कर्णाटकस्य बालसाहित्यकारेषु अत्यन्तं प्रसिद्धः, बहुभाषाज्ञः [[जी. पी.राजरत्नम्]] [[बेङ्गळूरु]]नगरस्य रामनगरे जन्म प्राप्नोत् ।
 
 
:अस्मिन् वर्षे [[भारतम्|भारत]]देशस्य [[कर्णाटकम्|कर्णाटक]]राज्यस्य [[बेङ्गळूरु]]नगरे विद्यमानस्य "विधानसौध"स्य निर्मापकः [[मैसूरु]]राज्यस्य द्वितीयः मुख्यमन्त्री [[केङ्गल् हनूमन्तय्यः]] जन्म प्राप्नोत् ।
Line ३८ ⟶ ३०:
=== एप्रिल्-जून् ===
:अस्मिन् वर्षे एप्रिल्-मासस्य १ दिनाङ्के [[भारतम्|भारत]]देशस्य [[कर्णाटकम्|कर्णाटक]]राज्यस्य [[तुमकूरुमण्डलम्|तुमकूरुमण्डलस्य]] [[सिद्धगङ्गा]]क्षेत्रस्य कर्मयोगी [[शिवकुमार स्वामी]] जन्म प्राप्नोत् ।
 
 
:अस्मिन् वर्षे मेमासस्य ६ दिनाङ्के भारतदेशस्य कर्णाटकराज्यस्य [[हासनमण्डलम्|हासनमण्डलस्य]] "अरकलगूडु" इत्यत्र कन्नडभाषायाः महान् साहितिः [[अ न कृष्णरायः]] जन्म प्राप्नोत् ।
Line ४५ ⟶ ३६:
=== अक्टोबर्-डिसेम्बर् ===
:अस्मिन् वर्षे नवेम्बर्-मासस्य ८ दिनाङ्के भारतस्य कर्णाटकराज्यस्य हासनमण्डले विश्वविख्यातः भारतीयः आङ्ग्लसाहितिः [[राजारावः]] जन्म प्राप्नोत् ।
 
 
== निधनानि ==
Line ५२ ⟶ ४२:
=== जुलै-सेप्टेम्बर् ===
=== अक्टोबर्-डिसेम्बर् ===
 
 
== बाह्य-सूत्राणि ==
"https://sa.wikipedia.org/wiki/१९०८" इत्यस्माद् प्रतिप्राप्तम्