"भाषा" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३:
 
विश्ववाङ्मयेषु [[संस्कृत|संस्कृतं]] श्रेष्ठरत्‍नम् इति न केवलं [[भारत | भारते]] अपि तु समग्रविश्वे एतद्विषये निर्णयाधिकारिभि: जनै: स्वीकृतम् । महर्षि [[पाणिनि]]ना विरचिता [[अष्टाध्यायी]] इति संस्कृतव्याकरणम् अधुनापि भारते विदेशेषु च भाषाविज्ञानिनां प्रेरणास्थानं वर्तते ।
 
==सम्‍बद्ध विषय:==
 
*[[प्रोक्ति-विज्ञान]]
*[[वाक्य-विज्ञान]]
*[[रूप-विज्ञान]]
*[[अर्थ-विज्ञान]]
*[[ध्‍वनि-विज्ञान]]
*[[शब्‍द-विज्ञान]]
*[[लिपि]]
*[[व्‍याकरण]]
 
 
==[[भाषा-परिवार]]==
 
 
 
==भाषा सूची==
"https://sa.wikipedia.org/wiki/भाषा" इत्यस्माद् प्रतिप्राप्तम्