"अमावस्या" इत्यस्य संस्करणे भेदः

(लघु)
clean up, added underlinked tag using AWB
(लघु) (Bot: Migrating 1 interwiki links, now provided by Wikidata on d:Q2394624)
(लघु) (clean up, added underlinked tag using AWB)
{{Underlinked|date=जनुवरि २०१४}}
 
भारतीयकालगणनानुगुणं प्रत्येकं मासस्य अन्तिमदिनम् अमावास्या भवति । कृष्णपक्षस्य चतुर्दश्याः अनन्तरदिवसः पूर्णिमातिथिः भवति । यस्मिन् दिवसे चन्द्रः रात्रौ अदृश्यः भवति सा आमावास्या भवति । भारतीयानाम् इयं तिथिः तावती पवित्रा न । तथापि कानिचन पर्वाणि अस्यां तिथौ भवन्ति । आश्वीजमासस्य कार्तिकमासस्य भाद्रपदमासस्य च अमावास्याः पुण्यप्रदाः भवन्ति ।
 
४,७६०

सम्पादन

"https://sa.wikipedia.org/wiki/विशेषः:MobileDiff/261639" इत्यस्माद् प्रतिप्राप्तम्