(लघु)
clean up, added underlinked tag using AWB
(लघु) (Bot: Migrating 1 interwiki links, now provided by Wikidata on d:Q2394624) |
(लघु) (clean up, added underlinked tag using AWB) |
||
{{Underlinked|date=जनुवरि २०१४}}
भारतीयकालगणनानुगुणं प्रत्येकं मासस्य अन्तिमदिनम् अमावास्या भवति । कृष्णपक्षस्य चतुर्दश्याः अनन्तरदिवसः पूर्णिमातिथिः भवति । यस्मिन् दिवसे चन्द्रः रात्रौ अदृश्यः भवति सा आमावास्या भवति । भारतीयानाम् इयं तिथिः तावती पवित्रा न । तथापि कानिचन पर्वाणि अस्यां तिथौ भवन्ति । आश्वीजमासस्य कार्तिकमासस्य भाद्रपदमासस्य च अमावास्याः पुण्यप्रदाः भवन्ति ।
|