"अम्बाजी (आरासुर)" इत्यस्य संस्करणे भेदः

(लघु) →‎वैशिष्ट्यम्: clean up using AWB
पङ्क्तिः ३:
[[बनासकाठामण्डलम|बनासकाठामण्डलस्य]] पालनपुरतः ६५ की.मी. दूरे अस्ति । [[मौण्ट् अबु]]तः ४५.की.मी, मौण्ट् अबुमार्गतः २०.की.मी दूरे गुजरात-राजास्थानसीमायाम् अस्ति ।
==वैशिष्ट्यम्==
अत्रत्या देवी अम्बाजी नाम्ना पूज्यते । ऐतिह्यानुसारम् अत्र सतीदेव्याः हृदयं पतितम् । देव्याः विग्रहस्थाने अत्र ५१ अक्षरयुतं स्वर्णकवचयुक्तं च श्रीचक्रं पूज्यते । [[उज्जयिनी|उज्जयिन्याम्]] अपि एतादृशं श्रीचक्रं पूज्यते । प्रातः देव्याः बालरूपेण अलङ्कारं कुर्वन्ति। मध्याह्ने सायं च युवत्याः अथवा अर्धनारीश्वरस्य अलङ्कारं कुर्वन्ति । नवरात्रिकाले विशेषः वार्षिकयात्रोत्सवः प्रचलति ।
 
[[वर्गः: शक्तिपीठानि]]
[[वर्गः: शक्तिपीठानि]]
[[वर्गः:गुजरातस्य तीर्थक्षेत्राणि]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:चित्रं योजनीयम्]]
"https://sa.wikipedia.org/wiki/अम्बाजी_(आरासुर)" इत्यस्माद् प्रतिप्राप्तम्