"लक्ष्यसाधनक्रीडा" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up, added underlinked tag using AWB
पङ्क्तिः १:
{{Underlinked|date=जनुवरि २०१४}}
{{prettyurl|Archery}}
'''लक्ष्यसाधनक्रीडा'''(Archery) प्रसिद्धक्रीडासु अन्यतमा ।
[[चित्रम्:Vishwamitra archery training-1.jpg|thumb|right|विश्वामित्रेण धनुर्विद्या पाठनम्]]
कश्चन निश्चित लक्ष्यं निर्धार्य धनोः साहाय्येन बाणचानकला एव लक्ष्यसाधनं भवति । युद्धविधेः अनुसारेण लक्ष्यसाधनं बहु प्राचीनम् इति मन्यते । लक्ष्यसाधनस्य आरम्भविषये सम्यक्तया कोपि न जानति । भारतीय वेदशास्त्र-स्मृति-पुराणादि अनुसारं भारते अपि बहु पुराकालात् आरब्धं वर्तते । युरोप्-आदि पूर्वीयदेशेषु अपि लक्ष्यसाधनं बहु पुराकालात् आसीदिति श्रूयते । एषा न केवलं युद्धसम्बद्धी अपि तु क्रीडा, कुशलता, अभ्यासः च वर्तते ।
 
==इतिहासः==
Line २६ ⟶ २७:
चित्रम्:Mongol soldiers by Rashid al-Din 1305.JPG
</gallery>
 
==आधारः==
अभिनवक्रीडातरंगिणी
 
[[वर्गः:इतराः क्रीडाः]]
[[वर्गः:विषयः वर्धनीयः]]
Line ३१ ⟶ ३६:
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
 
==आधारः==
अभिनवक्रीडातरंगिणी
"https://sa.wikipedia.org/wiki/लक्ष्यसाधनक्रीडा" इत्यस्माद् प्रतिप्राप्तम्