"मेषराशिः" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 60 interwiki links, now provided by Wikidata on d:q32067 (translate me)
(लघु) clean up using AWB
पङ्क्तिः १:
[[चित्रम्:Ari bode edit2.jpg|thumb|मेषः]]
मेषः द्वादश राशिषु अन्यतमः अस्ति । द्वादश राशयः [['''मेषराशिः]]''', [[वृषभराशिः]], [[मिथुनराशिः]], [[कर्कटराशिः]], [[सिंहराशिः]], [[कन्यारशिः]], [[तुलाराशिः]], [[वृश्चिकराशिः]], [[धनूराशिः]], [[मकरराशिः]], [[कुम्भराशिः]], [[मीनराशिः]] च सन्ति ।
==नामौचित्यम्==
मेषस्य स्वभावः अस्ति '''अनुसरणशीलता''' । '''गम्भीरता''' अपि तदीयः स्वभावः । अतः धैर्य-अग्रे गमनम्-अनुसरणशीलता-व्यवहारनिर्वहणम् - एतान् गुणान् सङ्केतयितुं मेषः उदाह्रीयते । अस्मिन् राशौ विद्यमानेषु एतानि तत्त्वानि दृश्यन्ते ।
पङ्क्तिः १६:
==जन्मदिनम्==
येषां जन्मदिनम् मार्च्-मासस्य २१ दिनाङ्कतः एप्रिल्-मासस्य २० दिनाङ्कतः पूर्वं भवति तेषां मेषराशिः ।
 
 
[[वर्गः:राशयः]]
"https://sa.wikipedia.org/wiki/मेषराशिः" इत्यस्माद् प्रतिप्राप्तम्