"मुष्टिकाताडनक्रीडा" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up, added deadend tag using AWB
पङ्क्तिः १:
{{Dead end|date=जनुवरि २०१४}}
 
{{prettyurl|Boxing}}
'''मुष्टिकाताडनक्रीडा'''(Boxing) प्रतिघातक्रीडासु अन्यतमा ।
 
विश्वस्य सर्वासु प्राचीनासु क्रीडाप्रतियोगितासु '''मुष्टिकाताडनक्रीडा''' प्राचीनतमा विद्यते । यदा प्रभृति मानवः संसारे समागतस्तत एव स पशुभिरन्यैः शत्रुभिः सह युदध्वाऽऽत्मानमरक्षत । ईसातः ४००० वर्षेभ्यः पूर्वं मिस्त्र्देशस्य सैनिका मुष्टिकायुद्धे निपुणा आसन्निति ततः प्राप्तेभ्यः प्राचीनेभ्यश्चित्रेभ्यो ज्ञायते मिस्रदेशीया इमां कलां यूनानतो ज्ञातवन्तः । पुरा तत्र विधीयमानासु प्रतियोगितासु मुष्टिका-प्रयोक्तारो हस्तयोर्यौ प्रच्छदौ (ग्लब्सदस्ताने) धारयतस्तयोः सुतीक्षणाः क्रीलिका जटिता भवन्ति स्म ।
Line १४ ⟶ १६:
:::'''सोऽधुना क्रीडया स्वं यशो वर्धते ॥'''
 
==आधारः==
अभिनवक्रीडातरंगिणी
 
[[वर्गः:विषयः वर्धनीयः]]
Line २० ⟶ २४:
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:प्रतिघातक्रीडाः]]
 
==आधारः==
अभिनवक्रीडातरंगिणी
"https://sa.wikipedia.org/wiki/मुष्टिकाताडनक्रीडा" इत्यस्माद् प्रतिप्राप्तम्