"ब्राह्मीकषायम्" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up using AWB
पङ्क्तिः १:
[[चित्रम्:Starr 020803-0094 Centella asiatica.jpg|thumb|right|200px|ब्राह्मीपत्राणि]]
 
ब्राह्मीपत्रैः निर्मितं कषायम् एव ब्राह्मीकषायम् । एषा [[ब्राह्मी]] आङ्ग्लभाषायां Centella asiatica इति वदन्ति ।
 
==अस्य ब्राह्मीकषायस्य प्रयोजनानि==
"https://sa.wikipedia.org/wiki/ब्राह्मीकषायम्" इत्यस्माद् प्रतिप्राप्तम्