"चन्द्रशेखर वेङ्कटरामन्" इत्यस्य संस्करणे भेदः

(लघु) →‎Navbox
(लघु) clean up using AWB
पङ्क्तिः ३१:
| children =
}}
 
 
'''चन्द्रशेखर वेङ्कट रामन्''' (तमिळ् சந்திரசேகர வெங்கடராமன்) (जीवितकालः - क्रि.श. १८८८तः १९७०पर्यन्तम्)कश्चित् भौतिकशास्त्रज्ञः आसीत्। एषः क्रि.श. १९३०तमे वर्षे नोबलपुरस्कारेण अलङ्कृतः । तस्‍य जन्‍म दक्षिणभारतस्‍य तिरुचिरापल्‍लीनामके स्‍थाने अभवत्‌। अध्ययनस्य पश्चात् एषः राजकीयवित्तविभागे कार्यम् अकरोत्‌। [[आशुतोष मुखोपाध्‍यायः]] तं कोलकत्ताम्‌ अनयत्‌। प्रकाशस्य प्रकीर्णविषये उत्कृष्टकार्यनिमित्तं क्रि.श. १९३०तमे वर्षे श्रेष्ठतमः नोबेल्पुरस्कारः प्रदत्तः । अस्य परिशोधनं तु अस्य नाम्नि एव रामन् प्रभावः इत्येव प्रसिद्धम् अस्ति । तस्य 'रामन् प्रक्रियायाः शोधनदिनाङ्क: (फ़ेब्रवरिमासस्य २८तमदिनम्)। अद्य भारते 'राष्ट्रियविज्ञानदिनम्' इति आचरन्ति ।
Line ४४ ⟶ ४३:
{{नोबेल् प्रशस्तिभूषिताः भारतीयाः}}
{{भारतरत्नप्रशस्तिभूषिताः}}
 
[[वर्गः:वैज्ञानिकाः]]
[[वर्गः:भारतरत्नपुरस्कारभाजः]]
"https://sa.wikipedia.org/wiki/चन्द्रशेखर_वेङ्कटरामन्" इत्यस्माद् प्रतिप्राप्तम्