"चीनः (क्षेत्रम्)" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
पङ्क्तिः १:
[[चित्रम्: Flag of the People's Republic of China.svg|thumb|right|200px|चीनादेशस्य ध्वजः]]
 
[[चित्रम्: Flag of the People's Republic of China.svg|thumb|right|200px|चीनादेशस्य ध्वजः]]
[[चित्रम्:National Emblem of the People's Republic of China.svg|thumb|right|200px|चीनादेशस्य लाञ्छनम्]]
 
[[चित्रम्: People's Republic of China (orthographic projection).svg|right|200px|]]
 
 
'''चीनादेशः''' (China) [[एशियाखण्डः|एशियाखण्डस्य]] एक: बृहद्देश: अस्ति । एषः भौगोलिकतया जनसङ्ख्यया च विशाल: देश: अस्ति । अस्य राजधानी [[बीजिङ्ग्]] अस्ति । अस्य बृहत् नगरम् शाङ्घाइ अस्ति । अत्र मुख्यतया चीनी भाषायां व्यवहारः कुर्वन्ति ।
 
=='''भौगोलिकम्'''==
 
सामान्यतः चीनादेशस्य भौगोलिकप्रदेशः ९,६००,००० कि मी<sup>२</sup> (३,७००,०००<sup>२</sup> मी) अस्ति ।
 
===समग्रभूखण्डस्य विवरणम्===
Line १७ ⟶ १५:
* यु एन् डेमोग्राफिक् इयर्बुक् अनुसारम् - ९,५९६,९६१ कि मी<sup>२</sup> (३,७०५,४०७<sup>२</sup> मी)
* सि ऐ ए वर्ल्ड् फाक्ट् बुक् अनुसारम् - ९,५९६,९६१ कि मी<sup>२</sup> (३,७०५,४०७<sup>२</sup> मी)
* अक्सै चिन्-ट्रान्स्कारकोरम् च मिलित्वा भारतदेशेन अधिकृतानुसारम् - ९,६४०,०११ कि मी<sup>२</sup> (३,७२२,०२९<sup>२</sup> मी)
 
===सीमायाः विवरणम्===
Line ४३ ⟶ ४१:
#पौरगणतन्त्रचीनादेशः (People's Republic of China)
#गणतन्त्रचीनादेशः (Republic of China)
 
 
===1.पौरगणतन्त्रचीनादेशः (People's Republic of China)===
[[चित्रम्:Map of National central cities in the People's Republic of China.png|thumb|right|200px|पौरगणतन्त्रचीनादेशः (People's Republic of China)]]
 
पीपल्स् रिपब्लिक् आफ् चैनादेशे '''२२ देशाः'''(Provinces‌), '''५ स्वयंशासितप्रदेशाः'''(Autonomous Regions), '''४ ग्रामसङ्घानि'''(Municipalities), <br>'''२ विशेषशासनप्रदेशौ'''(Special Administrative Regions) च वर्तन्ते ।
 
अस्य ''२२ देशानां (Provinces‌)'' नाम एवं वर्तन्ते,
Line ७३ ⟶ ७०:
#गान्सु देशः (Gansu Province)
#चिङ्ग्है देशः (Qinghai Province)
#[[तैवान|तैवान्]]देशः (Taiwan Province) - ([[तैवान|तैवान्]] देशः गणनां कृत्वा २३ देशाः भवन्ति । प्रस्तुतसमये [[तैवान|तैवान्]] रिपब्लिक् आफ् चैनादेशस्य अधीने वर्तते । )
 
अस्य ''५ स्वयंशासितप्रदेशानां'' नाम एवं वर्तन्ते,
Line ८० ⟶ ७७:
#ग्वाङ्ग्क्षी (Guangxi) स्वयंशासितप्रदेशः
#निङ्शिया (Ningxia) स्वयंशासितप्रदेशः
#टिबेट् (Tibet) स्वयंशासितप्रदेशः
 
अस्य ''४ ग्रामसङ्घानां'' नामा एवं वर्तन्ते,
Line ८६ ⟶ ८३:
#चोङ्चिङ्ग्(चोङ्किङ्ग्) (Chongqing Municipality) ग्रामसङ्घः
#शाङ्घाइ ग्रामसङ्घः
#त्याञ्जिन् (Tianjin Municipality) ग्रामसङ्घः
 
अस्य ''२ विशेषशासनप्रदेशौ''
#[[हांग् कांग् नगरम्|हाङ्ग्काङ्ग्]](Hong Kong) विशेषशासनप्रदेशाः
#मकौ(Macau)विशेषशासनप्रदेशाः
 
 
===2.गणतन्त्रचीनादेशः (Republic of China)===
Line १०० ⟶ ९६:
#पङ्ग्-हू द्वीपम् (Penghu Island)
#किन्मन्(किमोइ) द्वीपम् (Kinmen/Quemoy Island)
#मात्सु द्वीपम् (Matsu Island)
 
समग्रदेशे प्रमुखतया '''२ विभागं''', '''५ विशेषग्रामसङ्घानि''' च वर्तन्ते।
Line १०६ ⟶ १०२:
अस्य प्रमुखं ''२ विभागम्'',
#[[तैवान|तैवान्]]देशः (Taiwan Province)
#फ्यूजियान् देशः (Fujian Province)
 
अस्य ''५ विशेषसङ्घानि'',
Line १५२ ⟶ १४८:
चित्रम्:Map-World-South-Asia.png|thumb|right|200px|चीनादेशस्य सीमा चित्रम् ३
</gallery>
{{फलकम्:एशियाखण्डस्य देशाः}}
 
 
 
 
 
[[वर्गः:एशियाखण्डस्य राष्ट्राणि]]
 
[[bn:গণচীন]]
[[en:China]]
[[et:Hiina#Hiina Rahvavabariik]]
[[kn:ಚೀನಾ]]
[[ml:ചൈന]]
[[pcd:Chine]]
[[ta:சீன மக்கள் குடியரசு]]
 
[[en:China]]
[[kn:ಚೀನಾ]]
[[bn:গণচীন]]
[[te:చైనా]]
[[ta:சீன மக்கள் குடியரசு]]
[[ml:ചൈന]]
"https://sa.wikipedia.org/wiki/चीनः_(क्षेत्रम्)" इत्यस्माद् प्रतिप्राप्तम्