"दत्तात्रेयः" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
पङ्क्तिः १:
[[चित्रम्:Ravi Varma-Dattatreya.jpg|250px|thumb|right|भगवान् दत्तात्रेयः]]
'''दत्तात्रेयः''' भारतीयसनातनधर्मीयैः त्रिमूर्तिनां ब्रह्माविष्णुमहेश्वराणाम् अवतारः भगवान् इति परिगणितः । दत्त इति पदस्य अर्थः अनुग्रहीतम् इति । स्वयम् आत्मानं त्रिमूर्तयः अत्र्यनसूयादम्पतीभ्यां दत्तवन्तः । एषः अत्रेः पुत्रः अतः आत्रेयः इति नाम अपि अस्ति । अतः त्रिमूर्तिभिः दत्तः अत्रेः पुत्रः इति भावेन दत्तात्रेयः इति ख्यातः । एतस्य विषये अधिकं ज्ञातुं '''गुरुचरित्रम् ''' इति ग्रन्थः पठनीयः । ईश्वरीयशक्तित्रयस्य साकारमूर्तिः दत्तात्रेयः । अतः अस्य आराधनेन अपरिमितं फलम् अचिरेण लभते । भगवान् दत्तात्रेयः आजन्म ब्रहमचारी, सर्वव्यापी, सङ्कटे पतितं भजकं क्षिप्रं विमोचयति ।
==जन्म ख्यातिः च==
दत्तात्रेयस्य जन्म [[महाराष्ट्रराज्यम्|महाराष्ट्रराज्यस्य]] माहुर् इति ग्रामे अभवत् । सह्याद्रिश्रेण्यां समचरत् इति भक्तानां विश्वासः । एषुचित् दिनेषु गणपतिसच्चिदानन्दस्वामिनः दत्तात्रेयविषये प्रचारं प्रसारं च कुर्वन् अस्ति । ७०सङ्ख्याधिकानि दत्तात्रेयमन्दिराणि अनेन निर्मितानि । [[चिक्कमगळूरुमण्डलम्|चिक्कमगळूरुमण्डलस्य]] [[चन्द्रदोणपर्वतः|चन्द्रदोणपर्वतस्य]] प्रदेशे प्राचीनः दत्तात्रेयदेवालयः अस्ति । तत्र सू्फीसन्तः पूजां करोति स्म इति ज्ञायते । मैसूरुमहारजः दत्तत्रेयः इति कश्चित् ग्रन्थं रचितवान् । [[गुजरात्राज्यम्|गुजरात्राज्यस्य]] गिरिनार् इति पर्वतप्रदेशे प्राचीनं दत्तात्रेयमन्दिरम् अस्ति ।
पङ्क्तिः ४६:
==मन्त्रः==
एतत् स्त्रोत्रं पठित्वा १०८वारं "ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां "
इति मन्त्रस्य जपनं मनसि कृत्वा दशवारं " ऊँ द्रां दत्तात्रेयाय स्वाहा" इति मन्त्रं जपेत् ।
 
 
 
 
 
[[वर्गः:हिन्दुदेवताः]]
"https://sa.wikipedia.org/wiki/दत्तात्रेयः" इत्यस्माद् प्रतिप्राप्तम्