"धार्मिकपर्वाणि" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
पङ्क्तिः १:
[[चित्रम्:Kalash pujan.jpg|thumb|300px]]
विविधानां [[धर्मः|धर्माणाम्]] आश्रयभूमिः [[भारतम्|भारतम्]] । अतः एव अत्रत्या संस्कृतिः अपि वैविध्यमयी एव । तस्मात् कारणात् एव भारते विभिन्नाः [[उत्सवाः|उत्सवाः]] आचर्यन्ते । उत्सवाचरणं जगति सर्वत्र अस्ति एव । जगतः सर्वेषु अपि देशेषु विभिन्नान् उत्सवान् आचरन्ति । अतः एव कविकुलगुरुः [[कालिदासः|कालिदासः]] “उत्सवप्रियाः"उत्सवप्रियाः खलु मनुष्याः” (शाकुन्तलम् – ६ अङ्के) इति उक्तवान् । भारतीयानां तु ’पर्व’'पर्व' इत्येतत् जीवनस्य अविभाज्यम् अङ्गम् एव । वर्षपूर्णम् आचरणार्थम् अपि अपेक्षितसंख्याकाणि पर्वाणि सन्ति अस्माकं भारतदेशे । एतत् भारतस्य एव वैशिष्ट्यम् । जगति अन्यस्मिन् कस्मिन् अपि देशे एतावन्ति पर्वाणि न आचर्यन्ते । एतेषां सर्वेषाम् अपि पर्वणां सामाजिकी, पौराणिकी, अध्यात्मिकी वा पृष्ठभूमिका भवत्येव । पर्व इत्येतस्मिन् एव अर्थे उत्सवः, महः, उद्धवः, क्षणः, जन्ममहः इत्यादयः बहवः शब्दाः प्रयोगे सन्ति । तादृशाः उत्सवाः चतुर्धा विभज्यन्ते ।
:१ धार्मिकपर्वाणि
:२ [[प्रादेशिकपर्वाणि|प्रादेशिकपर्वाणि]]
:३ [[राष्ट्रियपर्वाणि|राष्ट्रियपर्वाणि]]
:४ [[जयन्त्युत्सवाः|जयन्त्युत्सवाः]] च इति ।
 
अत्र धार्मिकपर्वाणि प्रादेशिकपर्वाणि च तत्सम्बद्धाः केवलम् आचरन्ति । जयन्तुत्सवान् राष्ट्रियपर्वाणि च धर्म-प्रदेशादि भेदं विना भारतवासिनः सर्वेपि आचरन्ति । उदाहरणार्थं – [[स्वातन्त्र्यदिनम्|स्वातन्त्र्यदिनं]], [[गणतन्त्रदिनम्|गणतन्त्रदिनम्]] इत्यादीनि राष्ट्रियपर्वाणि । [[दीपावलिः|दीपावली]], [[नवरात्रम्|नवरात्रं]], [[गणेशचतुर्थी|गणेशचतुर्थी]], [[क्रिस्मस्|क्रिस्मस्]], [[गुड्-फ्रैडे|गुड्-फ्रैडे]], [[रम्जान्|रम्जान्]], [[ईद्-उल्-फितर्|ईद्-उल-फितर्]] इत्यादीनि धार्मिकपर्वाणि । [[बुद्धजयन्ती|बुद्धजयन्ती]], [[महावीरजयन्ती|महावीरजयन्ती]], [[बसवजयन्ती|बसवजयन्ती]], [[गुरुनानकजयन्ती|गुरुनानकजयन्ती]], [[दत्तजयन्ती|दत्तजयन्ती]] इत्यादयः जयन्त्युत्सवाः । [[ओणम्|ओणं]] (केरले आचर्यते), [[द्रीपर्व|द्रीपर्व]] (अरुणाचलप्रदेशस्य जैरोखातप्रदेशे निवसन्तः अपाटानिस्-जनाः आचरन्ति), [[बोणम्|बोणं]] (तेलङ्गाणप्रदेशे आचर्यते),[[राजप्रभा|राजप्रभा]] (ओरिस्साराज्ये आचर्यते) इत्यादीनि प्रादेशिकपर्वाणि ।
 
अत्र धार्मिकपर्वाणि प्रादेशिकपर्वाणि च तत्सम्बद्धाः केवलम् आचरन्ति । जयन्तुत्सवान् राष्ट्रियपर्वाणि च धर्म-प्रदेशादि भेदं विना भारतवासिनः सर्वेपि आचरन्ति । उदाहरणार्थं – [[स्वातन्त्र्यदिनम्|स्वातन्त्र्यदिनं]], [[गणतन्त्रदिनम्|गणतन्त्रदिनम्]] इत्यादीनि राष्ट्रियपर्वाणि । [[दीपावलिः|दीपावली]], [[नवरात्रम्|नवरात्रं]], [[गणेशचतुर्थी|गणेशचतुर्थी]], [[क्रिस्मस्|क्रिस्मस्]], [[गुड्-फ्रैडे|गुड्-फ्रैडे]], [[रम्जान्|रम्जान्]], [[ईद्-उल्-फितर्|ईद्-उल-फितर्]] इत्यादीनि धार्मिकपर्वाणि । [[बुद्धजयन्ती|बुद्धजयन्ती]], [[महावीरजयन्ती|महावीरजयन्ती]], [[बसवजयन्ती|बसवजयन्ती]], [[गुरुनानकजयन्ती|गुरुनानकजयन्ती]], [[दत्तजयन्ती|दत्तजयन्ती]] इत्यादयः जयन्त्युत्सवाः । [[ओणम्|ओणं]] (केरले आचर्यते), [[द्रीपर्व|द्रीपर्व]] (अरुणाचलप्रदेशस्य जैरोखातप्रदेशे निवसन्तः अपाटानिस्-जनाः आचरन्ति), [[बोणम्|बोणं]] (तेलङ्गाणप्रदेशे आचर्यते),[[राजप्रभा|राजप्रभा]] (ओरिस्साराज्ये आचर्यते) इत्यादीनि प्रादेशिकपर्वाणि ।
 
हिन्दुधर्मानुसारं वर्षपूर्णम् उत्सवाः आचर्यन्ते प्रायः । कस्याश्चित् गणनायाः अनुसारं भारते एकस्मिन् वर्षे ३६५० पर्वाणि आचर्यन्ते इति । तन्नाम दिने १० पर्वाणि आचर्यन्ते एव । तादृशानां केषाञ्चन उत्सवाणाम् आवली एवं रचयितुं शक्यते ।
 
 
:१. चान्द्रमान[[युगादिः]] – चैत्रशुक्लप्रतिपत् ।
Line ४९ ⟶ ४७:
:३५. [[होलीपर्व]] – फाल्गुणपूर्णिमा ।
:३६. [[चातुर्मास्यव्रतम्]] - आषाढ-एकादशीतः उत्थानद्वादशीपर्यन्तम् ।
:३७. [[वरमहालक्ष्मीव्रतम्|वरमहालक्ष्मीव्रतम्]] - श्रावणपूर्णिमायाः समीपे विद्यमानः शुक्रवासरः ।
 
 
सिक्खधर्मानुसारं, बौद्धधर्मानुसारं, जैनधर्मानुसारं च बहवः उत्सवाः आचर्यन्ते भारते । तानि सर्वाणि अपि पर्वाणि धार्मिकपर्वाणि एव । तेषाम् अपि काचित् आवली सज्जीकर्तुं शक्यते ।
 
 
क्रिश्चियन्-धर्मानुसारम् अपि बहूनि पर्वाणि आचर्यन्ते भारते । तानि च पर्वाणि -
:१ [[क्रिस्मस्|क्रिस्मस्]]
:२ गुड्-फ्रैडे|गुड्-फ्रैडे]]
 
 
इस्लां-धर्मानुसारम् अपि बहवः उत्सवाः आचर्यन्ते । ते च उत्सवाः -
:१ [[रम्जान्|रम्जान्]]
:२ [[ईद्-उल्-फितर्|ईद्-उल्-फितर्]]
 
 
एषा आवलिः केवलं साङ्केतिकी । एतावन्ति एव पर्वाणि इति न । '''अञ्जलौ प्रासाददर्शनम् इव''' एवम् आवलिरचना शक्यते इति अत्र दर्शितं तावदेव । एताम् इतोऽपि दीर्घीकर्तुमपि शक्नुवन्ति । यतः पूर्वमेव उक्तम् आवर्षम् प्रतिदिनम् अपि आचरणार्थम् अपेक्षितसंख्याकाणि पर्वाणि सन्ति अस्माकं भारतदेशे ।
Line ७४ ⟶ ६८:
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
 
 
[[new:नख:]]
"https://sa.wikipedia.org/wiki/धार्मिकपर्वाणि" इत्यस्माद् प्रतिप्राप्तम्