"जलकूर्दनक्रीडा" इत्यस्य संस्करणे भेदः

(लघु) clean up, added deadend tag using AWB
पङ्क्तिः १:
{{Dead end|date=जनुवरि २०१४}}
 
{{prettyurl|Diving}}
==जलकूर्दनक्रीडा (Diving)==
 
सन्तरण्स्यैवैका सहयोगिनी क्रिया ‘जलकूर्दन’सम्बन्धिनी'जलकूर्दन’सम्बन्धिनी विद्यते । परमस्या अपि क्रियायाः स्वतन्त्रं महत्त्वं विज्ञाय पृथग् विकासो विहितः । जले कूर्दनाय द्वौ वुधी स्तः ।
:१ उच्चभागात् कूर्दनं तथा
:२ विविधप्रक्रियाभिः कूर्दनम् ।
 
कूर्दकाः सन्तरणावदेव वस्त्राणि धारयन्ति । सरसीनां (स्विमिंग पूल्) तटे कूर्दनायोन्नतानि साधनानि निर्मीयन्ते तत्र च स्वयमुच्छालकाः (स्पिंग्युक्ताः) काष्ठपट्टाः नियोज्यन्ते । उच्चतामानेन कूर्दनस्तरावधारणं तथा वैशिष्टयनिर्णयः क्रियते। भिन्न -भिन्नाभ्यः पद्दतिभ्यः कूर्दका जले पतन्ति ।
Line १४ ⟶ १६:
:५ प्रलम्बहस्तपादवता पतनम्
:६ केवलं हस्तबन्धनेन पादबन्धनेन वा पतनमिति कूर्दनकलायां प्रदर्श्य क्रीडकाः कार्यकौशलं दर्शयन्ति । यः सर्वाधिकानङ्कानावर्जयति स विजयते ।
 
==आधारः==
अभिनवक्रीडातरंगिणी
 
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
Line २० ⟶ २५:
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:जलक्रीडाः]]
 
==आधारः==
अभिनवक्रीडातरंगिणी
"https://sa.wikipedia.org/wiki/जलकूर्दनक्रीडा" इत्यस्माद् प्रतिप्राप्तम्