"ध्वन्यालोकः" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up, added deadend tag using AWB
पङ्क्तिः १:
{{Dead end|date=जनुवरि २०१४}}
आनन्दवर्धनेन लिखितः ग्रन्थः ध्वन्यालोकः । एतस्य काव्यालोकः, सहृदय-हृदयालोकः,सहृदयालोकः इत्यपि नामान्तराणि वर्तन्ते । एतस्मिन् ग्रन्थे भागत्रयं विद्यन्ते ।
 
आनन्दवर्धनेन लिखितः ग्रन्थः '''ध्वन्यालोकः''' । एतस्य काव्यालोकः, सहृदय-हृदयालोकः,सहृदयालोकः इत्यपि नामान्तराणि वर्तन्ते । एतस्मिन् ग्रन्थे भागत्रयं विद्यन्ते ।
* कारिकाः
* वृत्तयः
Line १० ⟶ १२:
* चतुर्थे उद्योते ध्वनेः प्रयोजनान्तराणि प्रतिपादितानि ।
अस्मिन् ग्रन्थे ध्वनेः, रीतेः, गुणस्य, अलङ्काराणाञ्च सम्बन्धः प्रख्यापितः ।
==बाह्यसम्पर्कतन्तुः==
 
[[वर्गः:संस्कृतसाहित्यम्‌|ध्वन्यालोकः]]
{{wikisourcecat}}
[[वर्गः:चित्रं योजनीयम्‎]]
 
[[वर्गः:बाह्यानुबन्धः योजनीयः]]‎
[[वर्गः:संस्कृतसाहित्यम्‌|ध्वन्यालोकः]]
[[वर्गः:चित्रं योजनीयम्‎]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
"https://sa.wikipedia.org/wiki/ध्वन्यालोकः" इत्यस्माद् प्रतिप्राप्तम्