"गणेशचतुर्थी" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up using AWB
पङ्क्तिः १:
[[File:Gsb.jpg|thumb|'''चतुर्थिपर्वणः मृत्तिकागणपतिः''']]
प्रायः समग्रे [[भारतम्|भारतदेशे]] आचर्यमाणं पर्व अस्ति गणेशचतुर्थी । कुत्रचित् गौरीपर्वणः आचरणं न भवति चेदपि गणेशचतुर्थीं तु आचरन्ति एव । अयं गणेशः गौरीपुत्रः इत्येव प्रसिद्धः । [[शिवः|शिवगणानाम्]] अधिपतिः, विघ्ननिवारकः, आदिपूज्यः च । '''आदावेव समस्तकर्मसु बलिं गृह्णाति भक्तार्पितम्''' इति वाक्यमेव सः आदिपूज्यः इत्यंशं समर्थयति । पञ्चायतनदेवतासु अपि अन्यतमः अस्ति गणेशः । जगतः सृष्टि-स्थिति-लयकारकः अपि सः एव । सर्वमयः सः परमात्मा । '''त्वमेव केवलं कर्तासि, त्वमेव केवलं धर्तासि, त्वमेव केवलं हर्तासि, त्वमेव सर्वं खल्विदं ब्रह्मासि, त्वं साक्षादात्मासि नित्यं, त्वं [[ब्रह्मा]] त्वं [[विष्णुः|विष्णुस्त्वं]] [[शिवः|रुद्र]]स्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं [[सूर्यः|सूर्यस्त्वं]] [[चन्द्रः|चन्द्रमा]]स्त्वं ब्रह्म्भूर्भुवस्सुवरोम्''' इत्याशयं प्रकाशयति गाणपत्यथर्वशीर्षमहोपनिषत् । [[पुराणम्|पुराणे]] [[इतिहासः|इतिहासा]] [[आगमः|गमादिषु]] तस्य रूप-महिमा-उपासनादिकं स्पष्टतया निरूपितम् अस्ति । '''कलौ दुर्गाविनायकौ''' इति वाक्यानुसारं गणेशः अस्मिन् कलियुगे सर्वत्रापि विशेषपूजां प्राप्नुवन्नस्ति । न केवलं भारते तस्य आराधनं क्रियते अपि तु बर्मा, मलेश्या, [[इण्डोनेशिया]], [[चीना]], सुमात्रा, जावा, [[जपान्]] इत्यादिषु देशेषु अपि पूजां प्राप्नोति गणेशः ।
 
 
[[चित्रम्:Ganesha on mouse.jpg|thumb|200px|right|'''कर्णाटकस्य तलकाडुनगरे वैद्येश्वरदेवालये विद्यमानं गणेशशिल्पम्''']]
Line ७ ⟶ ६:
[[चित्रम्:தமிழனின் கற்சிற்பம்.jpg|thumb|200px|right|शिलायाम् उत्कीर्णः गणेशः]]
 
[[महाभारतम्|महाभारतं]] [[व्यासः|व्यासविरचितं]] गणेशलिखितम् इति प्रसिद्धम् । [[याज्ञवल्क्यस्मृतिः|याज्ञवल्क्यस्मृतौ]], [[बोधायनगृह्यसूत्रम्|बोधायनगृह्यसूत्रे]], महाभारतस्य वनपर्व-अनुशासनपर्वयोः, [[गोभिलस्मृतिः|गोभिलस्मृतौ]], [[बाणभट्टः|बाणभट्टस्य]] [[हर्षचरितम्|हर्षचरिते]], [[वामनपुराणम्|वामनपुराणे]], [[मत्स्यपुराणम्|मत्स्यपुराणे]], [[भविष्यपुराणम्|भविष्यपुराणे]], [[अग्निपुराणम्|अग्निपुराणे]], जैनानाम् [[आचारदिनकरः|“आचारदिनकर”“आचारदिनकर"]]ग्रन्थे च गणेशस्य, तस्य पूजायाः, स्वरूपस्य वा उल्लेखः अस्ति । गणपतिमूर्तिषु अपि २१ वा ३२ विधाः सन्ति इति आगमाः वदन्ति । बालगणपतिः, तरुणगणपतिः, भक्तगणपतिः, वीरगणपतिः, शक्तिगणपतिः, द्विजगणपतिः, सिद्धगणपतिः, उच्छिष्टगणपतिः, विघ्नगणपतिः, क्षिप्रगणपतिः, हेरम्भगणपतिः, लक्ष्मीगणपतिः, महागणपतिः, विजयगणपतिः, नृत्यगणपतिः, ऊर्ध्वगणपतिः, एकाक्षरगणपतिः, वरगणपतिः, त्र्यक्षरगणपतिः, क्षिप्रप्रसादगणपतिः, हरिद्रागणपतिः, एकदन्तगणपतिः, सृष्टिगणपतिः, उद्दण्डगणपतिः, ऋणमोचकगणपतिः, ढुण्डिगणपतिः, द्विमुखगणपतिः, त्रिमुखगणपतिः, सिंहगणपतिः, योगगणपतिः, दुर्गागणपतिः, सङ्कष्टहरगणपतिः इति ।
 
विशेषावसरेषु यज्ञयागादिषु वा व्रताचरणेषु वा प्रतिदिनं पूजायां वा प्रथमं पूज्यमान: देव: गणेश: । गणेशचतुर्थ्यां पूज्यमान: गणेश: वरसिद्धिविनायक: इति उच्यते । तद्दिने यद्यपि गणेशस्य एव पूजा क्रियते तथापि विघ्नपरिहारकत्वेन प्रथमं सम्पूज्य अनन्तरं विशेषपूजां कुर्वन्ति । तद्दिने विशेषरूपेण मृत्तिकानिर्मितमूर्तीनाम् एव पूजा क्रियते । मृत्तिकाविग्रहे प्राणप्रतिष्ठापनं कृत्वा द्वारपालकपूजां कुर्वन्ति । अनन्तरं महायोगपीठं ध्यात्वा आधारशक्ति-पीठशक्त्यादीनि उपकरणानि सङ्कल्प्य पूजां कुर्वन्ति । तीव्रा-ज्वलिनी-नन्दा-भोगदा-कामरूपिणी-उग्रा-तेजोवती-सत्या-विघ्ननाशिनी इति नव महाशक्ती:, परिवारदेवता:, [[आयुधम्|आयुधानि]], [[वाहनम्|वाहनानि]], [[भूषणम्|भूषणानि]] च ध्यात्वा तै: सर्वै: अलङ्कृतं सिद्धिविनायकम् आराधयन्ति । तस्य गणेशस्य वामभागे अवनता गजशुण्डा भवति । स्वर्णकान्तियुक्त: स: कोटिसूर्यप्रभावान्, महाकाय:, एकदन्त:, [[मूषकः|मूषकवाहन:]] च । तस्य चतुर्भुजेषु पाश-अङ्कुश-वरदाभयमुद्रा: भवन्ति । ध्यानानन्तरम् आवाहन-आसन-अर्ध्य-पाद्य-आचमनीय-मधुपर्क-पञ्चामृतस्नान-शुद्धोदकस्नान-वस्त्र-यज्ञोपवीत-आभरण-गन्धाक्षता:-[[हरिद्रा]] [[कुङ्कुमम्|कुङ्कुम]]-सिन्धूर-पुष्पादीनां समर्पणं कुर्वन्ति । गन्धे रक्तवर्णीय: गन्ध: गणेशस्य प्रिय: । द्वादशनामभि: तस्य द्वादश अङ्गानां पूजां कुर्वन्ति । गणेशस्य प्रियसंख्या २१ । तद्दिने २१ पर्णै: पत्रपूजाम् आचरन्ति । गणेशपूजायाम् उपयुज्यमानानि पर्णानि [[माचीपुत्रम्|माचीपुत्र]], [[बृहती]] (कण्टकारी), [[बिल्वम्|बिल्व]], [[दूर्वा]], [[दत्तूरम्|दत्तूर]], [[बदरी]], [[अयमार्गम्|अपामार्ग]] (उत्तरणी), [[आम्रफलम्|चूत]] (आम्र), करवीर, विष्णुक्रान्त, [[दाडिमफलम्|दाडिमी]], देवदारु, मरुवक, सिन्धुवार, जाती, गणका, [[शमी]], [[अस्वत्थः|अश्वत्थ]], अर्जुन, [[अर्कम्|अर्क]], [[भृङ्गराजम्|भृङ्गराज]], आश्मातक, गण्डलीकपत्राणि । यद्यपि [[तुलसी]] सर्वदेवप्रिया तथापि गणेशपूजायां तुलसीपत्रस्य उपयोगं न कुर्वन्ति ।
:'''यत्रैकतुलसीवृक्ष: तिष्ठति द्विजसत्तम ।'''
Line ३८ ⟶ ३७:
 
उद्वासनानन्तरं तं मृत्तिकाविग्रहं घण्टानादादिमङ्गलवाद्यसहितं यथाशक्तिवैभवेन वीथीषु शोभायात्रायां नीत्वा [[कूपः|कूप]]-पुष्करिणी-सरोवर-नदीषु कुत्रचित् विसर्जयन्ति । विसर्जनात् पूर्वं जलाशयतीरे अपि एकवारं संक्षेपपूजां कृत्वा एव विसर्जनपद्धति: अपि अस्ति । विसर्जनम् अपि कुत्रचित् पर्वदिने एव कुत्रचित् दिनत्रयानन्तरं वा सप्ताहनन्तरं वा कुर्वन्ति । मङ्गलवासरे गणेशस्य विसर्जनं न कुर्वन्ति ।
 
 
गणेश: [[आकाशः|आकाशस्य]] अभिमानिदेवता । अस्य शुण्डा ओङ्कारस्य प्रतीका । बृहत् [[उअदरम्|उदरं]] ब्रह्माण्डस्य सङ्केतम् । उदरे बद्ध: [[सर्पः|सर्प:]] ब्रह्माण्डं वहन् आदिशेष: । विशालौ [[कर्णः|कर्णौ]] ज्ञानद्योतकौ । हस्ते विद्यमानपाश: रागम् अङ्कुश: क्रोधं च प्रतिपादयत: । एकदन्त: अद्वैतप्रतीक: च ।
"https://sa.wikipedia.org/wiki/गणेशचतुर्थी" इत्यस्माद् प्रतिप्राप्तम्