"जार्ज् वाशिङ्ग्टन् कार्वर्" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
पङ्क्तिः ३:
| image = George Washington Carver.jpg
| caption = Photograph of George Washington Carver taken by [[Frances Benjamin Johnston]] in 1906.
| birth_date = {{nowrap|January 1864}}<ref name="gwcnps">{{cite web | archiveurl=http://web.archive.org/web/20080605051928rn_1/www.nps.gov/archive/gwca/expanded/gwc_tour_01.htm | title=About GWC: A Tour of His Life| archivedate=5 June 2008-06-05 |publisher=[[National Park Service]] | work=[[George Washington Carver National Monument]] | quote=George Washington Carver did not know the exact date of his birth, but he thought it was in January 1864 (some evidence indicates July 1861, but not conclusively). He knew it was sometime before slavery was abolished in Missouri, which occurred in January 1864.}}</ref>
| birth_place = [[Diamond, Missouri]], [[United States|U.S.]]
| death_date = {{death date and age|df=yes|1943|1|5|1864|1|0}}
| death_place = [[Tuskegee, Alabama]], [[United States|U.S.]]
}}
 
(कालः – १८६४ तः ०५. ०१. १९४३)
 
अयं '''जार्ज् वाशिङ्ग्टन् कार्वर्''' (George Washington Carver) प्रसिद्धः कृषिविज्ञानी । एषः [[आफ्रिका]]मूलीयः । [[अमेरिका]]-संयुक्त-संस्थाने दास्यपद्धतेः सम्पूर्णतया निषेधात् पूर्वम् एव तत्र जातः । तस्य जार्ज् वाशिङ्ग्टन् कार्वरस्य बाल्यस्य विषये किमपि विवरणं न प्राप्यते । अमेरिकादेशे तदा या वर्णभेदनीतिः आसीत् तस्याः नीतेः कारणतः अस्य जार्ज् वाशिङ्ग्टन् कार्वरस्य प्राथमिकं शिक्षणं कृष्णवर्णीयानां निमित्तम् एव विद्यमाने विद्यालये सम्पन्नम् । अनन्तरं १८८९ तमे वर्षे पदवीशिक्षणम् अयोवे इति प्रदेशे विद्यमाने सिम्प्लन्-महाविद्यालये समाप्य कृषिमहाविद्यालयं प्रविष्टवान् । १८९२ तमे वर्षे स्नातकोत्तरपदवीं प्राप्य तस्मिन् एव महाविद्यालये शिक्षकरूपेण नियुक्तः अभवत् ।
[[चित्रम्:Carver1web.jpg|thumb|left|200px|प्रर्योगनिरतः जार्ज् वाषिङ्ग्टन् कार्वर्]]
[[चित्रम्:George Washington Carver.jpg|thumb|right|200px]]
 
एषः जार्ज् वाशिङ्ग्टन् कार्वर् १८९६ तमे वर्षे बाल्ये स्वेन यत् शिक्षणं प्राप्तुम् अशक्यम् आसीत् तत् अन्यैः सर्वैः अपि कृष्णवर्णीयैः यथा प्राप्येत तथा करणीयम् इति विचिन्त्य अमेरिका-संयुक्त-संस्थानस्य दक्षिणप्रान्तम् अलबाम् अगच्छत् । तत्रत्यायां कृषिसंशोधनासंस्थायां निर्देशकः अपि जातः । शिष्याणां साहाय्येन निरन्तरं [[कार्पासः|कार्पासस्य]] वर्धनेन निस्सारां जातां भूमिं फलवतीम् अकरोत् । तत्रैव विभिन्नान् फलोदयान् वर्धमानः प्रगतिपराः कृषिपद्धतीः संशोधितवान् । कार्पासम् एकम् एव विश्वस्य जीवनयापनं परित्यज्य [[कलायः|कलायं]], [[मिष्टालुकम्|मिष्टालुकम्]] इत्यादीनां वर्धनम् अबोधयत् । कलायसदृशानि द्विदलधान्यानि भूमिं फलवतीं कुर्वन्ति इत्यपि संशोधितवान् । एषः जार्ज् वाशिङ्ग्टन् कार्वर् प्रयोगालये निरन्तरं श्रमं कुर्वन् कलायेभ्यः [[दुग्धम्|क्षीरं]], [[पिष्टानि|पिष्टं]], सौन्दर्यसाधनं, वर्णम् एवं ३०० विभिन्नानां वस्तूनाम् उत्पादनम् अपि संशोधितवान् । मिष्टालुकेभ्यः विनिगर्, रब्बर्, [[मसी]], [[निर्यासः]] इत्यादीनां १०० वस्तूनाम् उत्पादनं संशोधितवान् । स्वेन संशिधितं सर्वं ग्रामं ग्रामं प्रापयितुं प्रवासम् अपि अकरोत् । स्वेन अर्जितं सर्वम् अपि कृषिविषये संशोधनार्थम् एव व्ययितवान् अयं जार्ज् वाशिङ्ग्टन् कार्वर् ।
 
एषः जार्ज् वाशिङ्ग्टन् कार्वर् १८९६ तमे वर्षे बाल्ये स्वेन यत् शिक्षणं प्राप्तुम् अशक्यम् आसीत् तत् अन्यैः सर्वैः अपि कृष्णवर्णीयैः यथा प्राप्येत तथा करणीयम् इति विचिन्त्य अमेरिका-संयुक्त-संस्थानस्य दक्षिणप्रान्तम् अलबाम् अगच्छत् । तत्रत्यायां कृषिसंशोधनासंस्थायां निर्देशकः अपि जातः । शिष्याणां साहाय्येन निरन्तरं [[कार्पासः|कार्पासस्य]] वर्धनेन निस्सारां जातां भूमिं फलवतीम् अकरोत् । तत्रैव विभिन्नान् फलोदयान् वर्धमानः प्रगतिपराः कृषिपद्धतीः संशोधितवान् । कार्पासम् एकम् एव विश्वस्य जीवनयापनं परित्यज्य [[कलायः|कलायं]], [[मिष्टालुकम्|मिष्टालुकम्]] इत्यादीनां वर्धनम् अबोधयत् । कलायसदृशानि द्विदलधान्यानि भूमिं फलवतीं कुर्वन्ति इत्यपि संशोधितवान् । एषः जार्ज् वाशिङ्ग्टन् कार्वर् प्रयोगालये निरन्तरं श्रमं कुर्वन् कलायेभ्यः [[दुग्धम्|क्षीरं]], [[पिष्टानि|पिष्टं]], सौन्दर्यसाधनं, वर्णम् एवं ३०० विभिन्नानां वस्तूनाम् उत्पादनम् अपि संशोधितवान् । मिष्टालुकेभ्यः विनिगर्, रब्बर्, [[मसी]], [[निर्यासः]] इत्यादीनां १०० वस्तूनाम् उत्पादनं संशोधितवान् । स्वेन संशिधितं सर्वं ग्रामं ग्रामं प्रापयितुं प्रवासम् अपि अकरोत् । स्वेन अर्जितं सर्वम् अपि कृषिविषये संशोधनार्थम् एव व्ययितवान् अयं जार्ज् वाशिङ्ग्टन् कार्वर् ।
 
[[चित्रम्:Stamp US 1948 3c Carver.jpg|thumb|left|200px|अमेरिका-संयुक्तसंस्थानस्य मूल्याङ्के जार्ज् वाषिङ्ग्टन् कार्वरस्य चित्रम्]]
[[चित्रम्:GEORGE WASHINGTON CARVER - ONE OF AMERICA'S GREAT SCIENTISTS - NARA - 535694.jpg|thumb|right|200px|द्वितीयमहायुद्धावसरस्य भित्तिफलके जार्ज् वाषुङ्ग्टन् कार्वरस्य चित्रम्]]
अस्य जार्ज वाशिङ्ग्टन् कार्वरस्य संशोधनानि यथा यथा जनप्रियाणि जातानि तथा तथा गौरवपुरस्कारादयः तम् अन्विष्य आगताः । सः देश-विदेशेषु प्रख्यातानां [[हेन्रिफोर्ड्]], [[महात्मा गान्धिः]], [[हेन्रि व्यालेस्]], [[क्याल्विन् कूलिड्ज्]], [[फ्राङ्क्लिन् रूस्वेल्ट्]] इत्यादीनां मेलनम् अपि अकरोत् । [[लण्डन्]]-नगरस्य रायल् सोसैटी १९१६ तमे वर्षे “फेलो”"फेलो” इति बिरुदम् अददात् । १९२३ तमे वर्षे “स्पिङ्ग्"स्पिङ्ग् आर्न्” इति पदकं प्राप्नोत् । १९३९ तमे वर्षे "रूस्वेल्ट्" पदकं, १९७३ तमे वर्षे [[थामस् आळ्वा एडिसन्]] प्रशस्तिं च प्राप्नोत् । अयं जार्ज् वाशिङ्ग्टन् कार्वर् १९४३ तमे वर्षे जनवरिमासस्य ५ दिनाङ्के इहलोकम् अत्यजत् । तस्य मरणस्य अनन्तरम् अपि तस्मै प्रश्स्तीः प्रदाय गौरवसमर्पणं कृतम् ।
 
 
[[वर्गः:वैज्ञानिकाः]]
"https://sa.wikipedia.org/wiki/जार्ज्_वाशिङ्ग्टन्_कार्वर्" इत्यस्माद् प्रतिप्राप्तम्