"हिन्दुदेवताः" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
पङ्क्तिः १८:
इन्द्रः, वरुणः, अग्निः इत्यादयः तृतीये गणे अन्तर्भवन्ति । एते दिक्पालकाः इत्यपि कथ्यन्ते । एते स्वस्य विशेषसामर्थ्येन एतानि महत्त्वभूतानि दायित्वानि निर्वोढुं नियोजिताः भवन्ति ।<br />
एतान् विहाय असङ्ख्याः ग्रामदेवताः भवन्ति । एते परिमितक्षेत्रव्याप्तिमन्तः भवन्ति ।
 
 
 
 
 
 
==देवताः==
Line ७६ ⟶ ७१:
 
==बाह्यसम्पर्कतन्तुः==
 
*[http://www.usefulcharts.com/philosophy-and-religion/eastern-religions/main-hindu-gods.html A chart of the main Hindu deities] (with pictures)
 
"https://sa.wikipedia.org/wiki/हिन्दुदेवताः" इत्यस्माद् प्रतिप्राप्तम्