"जयदेवाचार्यः" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up, added stub tag using AWB
पङ्क्तिः १:
'''जयदेवः''' (Jayadeva) एकः संस्कृतस्य आलङ्कारिकः वर्तते । एतस्य पीयूषवर्षः इत्यपि नामान्तरं विद्यते इति स्वयं स्वीये ग्रन्थे अवोचत् । एतेन [[चन्द्रालोकः]] इति ग्रन्थः लिखितः । जयदेवस्य पिता महादेवः इति । मातुः नाम सुमित्रा । एषः विदर्भदेशीयः आसीत् । एतस्य कालः स्पष्टतया न ज्ञायते ।
 
[[वर्गः:आलङ्कारिकाः]]
पङ्क्तिः ७:
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
 
 
{{stub}}
"https://sa.wikipedia.org/wiki/जयदेवाचार्यः" इत्यस्माद् प्रतिप्राप्तम्