"कृष्णन् के एस्" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up using AWB
पङ्क्तिः ४:
 
अयं कृष्णन् के. एस्. अनेकासु राष्ट्रिय–अन्ताराष्ट्रिय–संस्थासु प्रतिष्ठितं पदं प्रति चितः आसीत् । अन्ताराष्ट्रिय–परमाणु–शक्तिमण्डल्याः, उद्यमं तथा वैज्ञानिक–संशोधन–मण्डल्याः, युनेस्को–संस्थायाः वैज्ञानिक–सूचना–समितेः च प्रमुखानि स्थानानि अलङ्कृतवान् आसीत् । १९४० तमे वर्षे एफ्. आर्. एस्. – प्रशस्तिं, १९५४ तमे वर्षे पद्मभूषणप्रशस्तिं, राष्ट्रिय–प्राध्यापकप्रशस्तिं चापि प्राप्तवान् आसीत् । अयं कृष्णन् के. एस्. अत्यन्तं सरलः, जनप्रियः च आसीत् । वैज्ञानिकविषयैः सह तमिळ्साहित्ये, [[संस्कृतसाहित्यम्|संस्कृतसाहित्ये]], आङ्ग्लसाहित्ये च आसक्तः आसीत् । देशस्य व्यवहारैः सह क्रीडासु अपि अस्य महती आसक्तिः आसीत् । अनेन कृष्णन् के. एस्.महोदयेन “तरङ्गविज्ञाने”"तरङ्गविज्ञाने”, “संख्याकलनीय–उष्णगति–विज्ञाने”"संख्याकलनीय–उष्णगति–विज्ञाने”, “घनस्थितेः”"घनस्थितेः” विषये च संशोधनं कृत्वा लिखिताः १३ अधिकाः प्रबन्धाः प्रतिष्ठितासु पत्रिकासु प्रकाशिताः आसन् ।
 
""
 
[[वर्गः:भारतीयविज्ञानिनः]]
"[[वर्गः:चित्रं योजनीयम्‎]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]] "
"https://sa.wikipedia.org/wiki/कृष्णन्_के_एस्" इत्यस्माद् प्रतिप्राप्तम्