"कन्नडभाषा" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up using AWB
पङ्क्तिः २:
|name = Kannada
|nativename = {{lang|kn|ಕನ್ನಡ}} {{IAST|''kannaḍa''}}
|states = [[Karnataka]], [[Kasargod|Kasaragod, Kerala]], [[Maharashtra]], significant communities in [[United States|USA]], [[Australia]], [[Singapore]],<ref>[http://www.singara.org/aboutus.php Singara – Kannada Sangha (Singapore)]</ref> [[United Kingdom|UK]], [[Mauritius]],<ref>[http://www.daijiworld.com/news/news_disp.asp?n_id=115832 Mallige Kannada Balaga: Spreading Fragrance of Karnataka in Mauritius]</ref> [[United Arab Emirates]].<ref>[http://www.daijiworld.com/news/news_disp.asp?n_id=97803 Dubai: Kannada Koota UAE to Hold 'Sangeetha Saurabha']</ref>
|region = [[Karnataka]], [[Kerala]], [[Maharashtra]], [[Goa]], [[Andhra Pradesh]] and [[Tamil Nadu]].
|ref = <ref name=census>[http://censusindia.gov.in/Census_Data_2001/Census_Data_Online/Language/Statement3.htm Census 2001: Talen per staat]</ref>
|date=1997 |date'=&nbsp; census
|speakers2 = 3 million as a second language<ref>''[http://www.vistawide.com/languages/top_30_languages.htm Top 30 languages of the world]''. Vistawide.</ref>
|ethnicity = [[Kannadiga]]
|familycolor = Dravidian
पङ्क्तिः २१:
|mapcaption=Distribution of native Kannada speakers in India<ref>http://www.columbia.edu/itc/mealac/pritchett/00maplinks/overview/languages/himal1992max.jpg</ref>
}}
भारतदेशस्य दक्षिणराज्येषु अन्यतमम् अस्ति कर्णाटकम् । कर्णाटकस्य प्रादेशिकभाषायाः नाम '''कन्नड'''(Kannada) इति । प्राचीनतमासु द्राविडभाषासु (दाक्षिणात्यभाषासु) अन्यतमा कन्नडभाषा स्वस्य विविधैः रूपैः ५०दशलक्षजनैः भाष्यते । भारतदेशस्य अधिकृतासु २३भाषासु इयम् अन्यतमा अस्ति । अपि च कर्णाटकराज्यसर्वकारस्य व्यावहारिकी भाषा अस्ति । सर्वसधारणं 1५०० वर्षेभ्यः कन्नडं सम्भाषणभाषारूपेण प्रचलिता अस्ति । कन्नडभाषायाः लिपिः लेखनपद्धतिः च 1५०० वर्षेभ्यः पूर्वम् एव आसीदिति शोधकानाम् अभिप्रायः । अस्याः भाषायाः प्राथमिकं संवर्धनं तु अन्यद्राविडीयाः (दाक्षिणात्यम्) भाषाभिवृद्धेः सादृश्यम् अस्ति । तदनन्तरस्य भाषाभिवृद्धौ संस्कृतस्य प्राकृतस्य मराठेः पारस्याः च प्रभावः दृश्यते ।
 
== परिचयः ==
कन्नडभाषायां संस्कृतभाषायां यथा तथा सप्त विभक्तयः सन्ति चेदपि प्रथमविभक्तेः पञ्चमविभक्तेः च उपयोगः अतिविरलः । अस्यां भाषायां विभक्तिप्रत्ययं नामपदस्यान्ते प्रत्ययरूपेण योजयन्ति । संस्कृतस्य कारकविभक्त्याः उपयोगः कन्नडस्य विभक्तिप्रयोगावसरः विभिन्नः भवति । ग्रामं गतः इति संस्कृतवाक्ये 'ग्राम'पदस्य द्वितीया विभक्तिः भवति । कन्नडभाषायाम् अस्मिन् एव अर्थे चतुर्थी विभक्तिः प्रयुज्यते । पुँल्लिङ्गं स्त्रीलिङ्गं नपुंसकलिङ्गम् इति कन्नडे लिङ्गत्रयम् अस्ति संस्कृते यथा तथा । किन्तु लिङ्गनिर्धारः संस्कृतभाषायां यथा क्रियते तथा न । मूले कन्नडे लिङ्गचतुष्टयं भवति । पुँल्लिङ्गं स्त्रीलिङ्गं मानुषम् अमानुषं चेति । पुमान् स्त्री मानुषम् अमानुषम् च इति । अस्यां भाषायां मानवेतरजीविनः नपुंसकलिङ्गिनः इति व्यवहारः । कन्नडभाषायाम् एकवचनं बुहुवचनं चेति वचनद्वयम् एव भवति । एकवचनरूपाणि पुमान् स्त्रीः मानुषम् अमानुषम् इति चतुर्षु लिङ्गेषु अपि भवन्ति । सः पुँल्लिङ्गः मानुषः, सा स्त्रीलिङ्गः मानुषः, तत् नपुंसकलिङ्गः अमानुषः इति ।
 
== वर्धनम् ==
पङ्क्तिः ३७:
== भौगोलिकव्याप्तिः ==
 
कन्नडभाषा प्रमुखतया कर्णाटकराज्ये उपयुज्यते । अल्पप्रमाणेन प्रतिवेशिराज्येषु (आन्ध्र, तमिळुनाडु, महाराष्ट्रम्) अपि उपयुज्यते । अमेरिकासंयुक्तसंस्थाने इङ्ग्लेण्ड्देशे च कन्नडजनानां सङ्ख्या अधिका अस्ति ।
 
== अधिकृतमान्यता ==
कन्नडभाषा भारतदेशस्य २२ अधिकृतभाषासु अन्यतमा । कर्णाटकराज्यस्य अद्वितीया अधिकृतभाषा । २००८ तमे वर्षे अक्टोबर्मासस्य ३१ तमे दिनाङ्के भारतसर्वकारः कन्नडभाषायाः कृते शास्त्रियं स्थानम् अयच्छत् ।
 
== कन्नडवर्णमाला ==
कन्नडवर्णमालायां ४९ अक्षराणि विद्यन्ते । अत्रत्याणि अक्षराणि सर्वासु भारतीयभाषासु विद्यन्ते । तेलुगुलिपिः कन्नडलिपेः सादृश्यं भजते । संयुक्ताक्षरैः कागुणितेन च युक्ता लिपिः सङ्कीर्णा विद्यते । कन्नडलिपेः प्रत्येकं चिह्नं शाब्दिकमात्रां सङ्केतयति ।
 
 
=== वर्णमाला ===
"https://sa.wikipedia.org/wiki/कन्नडभाषा" इत्यस्माद् प्रतिप्राप्तम्