"कावेरीनदी" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 34 interwiki links, now provided by Wikidata on d:q216239 (translate me)
(लघु) clean up using AWB
पङ्क्तिः ७:
 
</poem>
दक्षिणभारतस्य एका प्रमुखा नदी । कावेरी [[कर्णाटकम्|कर्णाटकस्य]] जीवनदी अस्ति । [[कोडगुमण्डलम्|कोडगुमण्डले]] पश्चिमघट्टप्रदेशे [[तलकावेरी]] इति स्थाने उद्भवति । एषा नदी [[मैसूरुमण्डलम्|मैसूरुमण्डलतः]] [[तमिळ्नाडु|तमिळ्नाडुराज्यं]] प्रति प्रवहति । ततः गङ्गासागरं प्रविशति । दक्षिणपूर्वदिशोः प्रवहन्त्याः एतस्याः मार्गः ७६५ किलोमीटर्मितः दीर्घः अस्ति । कावेरीजलानयनप्रदेशः २७, ७०० चतुरस्रकिलोमीटर्पर्यन्तं व्याप्तः । कावेर्याः उपनद्यः सन्ति [[शिंशा]], [[हेमावती]], [[अर्कावती]], [[कपिला]], [[कबिनी]], [[लक्ष्मणतीर्थम्|लक्ष्मणतीर्थं]], [[लोकपावनी]] च । कावेरीं “दक्षिणगङ्गा”"दक्षिणगङ्गा” इति नाम्ना अपि आह्वयन्ति । कावेर्यां स्नानेन सर्वपापानि नश्यन्ति इति भावना अस्ति । कोडगुजनाः कावेरीं स्वकुलदेवता इति भावयन्ति ।
 
==पौराणिककथे==
पङ्क्तिः १३:
=== प्रथमा कथा ===
 
ब्रह्मणः पुत्री [[लोपामुद्रा]] भूलोके लोकोद्धारार्थं वसति स्म । [[कवेरः]] इति मुनिः ब्रह्माणम् उद्दिश्य तपः आचरितवान् । वररूपेण सन्ततिं प्रार्थितवान् , तदा लोपामुद्रां पुत्रीत्वेन प्राप्तवान् च । एकस्मिन् दिने तत्र [[अगस्त्यः]] तपः तप्तुं आगतः ।अगस्त्यः वदति-“ अहं लोपामुद्रां वृणोमि” इति । लोपामुद्रा उक्तवती "यदि भवान् अन्यत्र गच्छति तर्हि अहं भवतः निरीक्षायां बहुसमयं यापयितुं न इच्छामि । अतः यदि भवान् अन्यत्र गच्छति तर्हि अहं स्वतन्त्रा भूत्वा इतः गच्छामि" इति। एतम् विषयं अङ्गीकरोति अगस्त्यः मुनिः । तदा तयोः विवाहः सम्पन्नः । कदाचित् अगस्त्यमुनिः शिष्येभ्यः अध्यापयन् आसीत्, अध्यापने लीनः सः समयं विस्मृतवान् । तदा लोपामुद्रा ततः तलकावेरीम् आगत्य अन्तर्जले पतित्वा जलीभूय प्रावहत् । दक्षिणभूभागः तदा ऊषरभूमियुतः आसीत् । सा कवेरमुनेः पुत्री अतः कावेरी इति एव प्रसिद्धा अभवत् ।
 
=== द्वितीयाकथा ===
 
अन्यकथानुसारं सः प्रदेशः जलविहीनः आसीत् । जलक्षामस्य दूरीकरणार्थं अगस्त्यमुनिः ब्रह्मणः आशिषा, शिवेन पवित्रजलं कमण्डलौ स्वीकृत्य तत्र आगतवान् । तदा नद्याः निर्माणार्थम् उचितस्थानस्य अन्वेषणे रतः सः दक्षिणभागं प्रति प्रवासं कुर्वन् कोडगुप्रदेशस्य गिरिभागम् आगतवान् । मार्गे गमनसमये कञ्चन बालकं दृष्टवान् । सः वस्तुतः वेषान्तरितः गणेशः आसीत् । देहबाधापीडितः अगस्त्यः शौचार्थं स्थानं पश्यन् आसीत् । अतः सः तं बालकम् अवदत्, कमण्डलुं बालकस्य हस्ते दत्त्वा तस्य रक्षणं कर्तुम् उक्त्वा शौचार्थं गतवान् । गणेशः ’ मुनिः नद्याः उद्गमार्थं स्थानस्य अन्वेषणे रतः इति ज्ञातवान् आसीत् । गणेशः चिन्तितवान् एष एव प्रदेशः उचितः इति अतः सः कमडुलं भूमौ स्थापितवान् । तत्र एव उड्डयन् कश्चन काकः कमण्डलुं स्पृष्ट्वा उपाविशत् । तदा तत्र आगतः अगस्यमुनिः काकं दृष्ट्वा शीघ्रं तं धावयितुं प्रयत्तवान् ।परन्तु कमण्डलुजलं निरस्यत् । लघुप्रमाणकं जलं धारारूपेण नदी भूत्वा प्रावहत् । तलकावेरी पवित्रं स्थानमस्ति । तत्र प्रतिदिनं पूजादिकं प्रचलति । महाभारतस्य आदिपर्वणि [[अर्जुनः]] तीर्थयात्राप्रसङ्गे अत्र आगत्य स्नातवान् इति उल्लिखितम् अस्ति । [[राजसूययागः|राजसूययागसमये]] [[नकुलः]] अत्र आगत्य जलं स्वीकृत्य गतवान् इति सभापर्वणि निरूपितम् अस्ति ।
 
=== नदीपात्रम् ===
पङ्क्तिः २५:
 
===कर्णाटके कावेरी===
कर्णाटके एतस्याः द्वादशजलाशयाः निर्मिताः सन्ति । सर्वेषां जलाशयानां मुख्यः उद्देशः जलमातृकम् । मडदकट्टेप्रदेशस्य समीपे वर्तमानात् जलबन्धात् या कुल्या अस्ति सा २७ मैल्-दीर्घा अस्ति । १०,००० प्रहलप्रदेशान् जलमातृकत्वेन परिवर्तिता अनेन कुल्याजलेन । मैसूरुनगरं प्रति पेयजलस्य सौलभ्यं भागशः प्रददाति । श्रीरङ्गपट्टणस्य समीपे स्थितः जलबन्धः बङ्गारदोड्डीकुल्या मैसूरु-ओडेयरराजवंशीयेन रणधीरकण्ठीरवेन निर्मिता । कर्णाटके कावेरीनद्याः प्रसिद्धः जलबन्धः निर्मितः अस्ति तस्य नाम [[कृष्णराजसागरः]] ।
 
{{सप्त नद्यः}}
पङ्क्तिः ३१:
{{भारतस्य नद्यः}}
 
[[वर्गः: कर्णाटकस्य नद्यः]]
 
[[वर्गः: कर्णाटकस्य नद्यः]]
"https://sa.wikipedia.org/wiki/कावेरीनदी" इत्यस्माद् प्रतिप्राप्तम्