"काव्यम्" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up using AWB
पङ्क्तिः १:
'''काव्यं''' (Kavyam) इत्येतत् साहित्यप्रकारः अस्ति । [[कविः|कवेः]] कर्म काव्यम् । कविः तु दार्शनिकः । काव्यस्य [[परिभाषाः]] अनेकाः सन्ति, किन्तु सर्वमान्या मुख्या परिभाषास्ति ''वाक्यं रसात्मकं काव्यम् '' इति । अर्थात् येन वाक्येन रसोत्पत्तिः भवति तत् काव्यम् इति कथ्यते। [[रस]], [[छन्द|छन्दोभिः अलङ्कारैः]] युक्तं काव्यम् आनन्दोत्पत्तिं करोति। रमणीयार्थप्रतिपदकं वाक्यं काव्यम् इति कथ्यते ।
==काव्यविमर्शः==
==काव्यलक्षणम्==
पङ्क्तिः १२:
#[[काव्यदोषाः]]
 
*[[कालिदासः]] *[[भवभूतिः]]
 
[[वर्गः:अलङ्कारशास्त्रम्]]
"https://sa.wikipedia.org/wiki/काव्यम्" इत्यस्माद् प्रतिप्राप्तम्