"केरळराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up using AWB
पङ्क्तिः ७५:
| blank1_info_sec2 = [[मलयाळम्‌]], [[आङ्ग्लभाषा]]
| website = [http://kerala.gov.in/ kerala.gov.in]
| footnotes = १४० निर्वाचितप्रतिनिधयः, १ नियोजित
}}
 
पङ्क्तिः ११२:
| - || १४.६% (२००८)
|-
| मरणप्रतिशतम् || १०००जनानां ६.० % (१९९५)
|-
| - || ६.६% (२००८)
पङ्क्तिः १६८:
 
[[File:Kannurfort1.JPG|250px|thumb|'''केरळस्य सुन्दरः परिसरः''']]
 
 
==नद्यः==
Line १७४ ⟶ १७३:
ह्रस्वे नद्यौ- पूरप्परम्पनदी, कलनाटनदी च ।<br />
आनमला (तमिळ्नाड) एव निळायाः उद्भवस्थानम् । गायत्री, कण्णगी, कल्पाली, नूता च निळायाः पोषकनद्यः । पेरियार (चूणी/पूर्णा) देविकुलसमीपस्थात् शिवगिरेः उद्भूय पीरुमेट देविकुलं तोटुपुळा, मूवाट्टुपुळा कुन्नलुनाट परवूरु उपमण्डलैः आलुवां प्राप्य द्विधा भवति । ततः नद्याः एका शाखा चालक्कुटीनद्या मिलति । अपरा तु वेम्पनाटकासरेण च मिलति ।<br />
चालियार् नदी एलम्परलिगिरेः उदभवति । बेप्पूरागत्य सागरेण मिलति । पम्पा शबरिगिरेः समीपस्थात् पीरुमेडुतः उद्भवति । कतलटयार् नदी कुललूजुषागिरेः उद् भूय अष्टमुडिकासारेण मिलति । पूर्वगामिनिषु नदीषु पाम्पार, भवानी च तामिळ्नाड् राज्यं प्रति, कबनी [[कर्णाटकराज्यम्|कर्णाटकं]] प्रति च गच्छति ।<br />
 
==कासाराः==
२६० च.कि.मी दैर्घ्ययुतः वेम्पानाटकासारः एव कासारेषु प्रथमस्थानम् आप्नोति । अष्टमुडिकासारस्य दैर्घ्यं ५५ च कि.मी । अन्ये कासारास्तु वेली, कटिनंकुलं अञ्चुतेड्डु इटवा, नटयरा, परवूरु, कायङ्कुलं कोटिङ्गुल्लूरु इत्येत् ।<br />
प्रकृतिदत्तशुद्धजलकासारो भवति शास्ताङ्कोट्टा। विस्तृतिः ४-च.कि.मी अगधता ४७ पादमिता ।<br />
 
==नदीनां नामानि==
Line २८७ ⟶ २८६:
{|-
|
 
{| border=0 cellpadding=1 cellspacing=1 width=98% style="border:1px solid black"
|- bgcolor=#f8dc17
Line ३३० ⟶ ३२८:
 
* भाषा - [[मलयाळम्‌]]
* भरणकेन्द्रम्‌ - [[तिरुवनन्तपुरम्]]
 
== बाह्यानुबन्धः ==
"https://sa.wikipedia.org/wiki/केरळराज्यम्" इत्यस्माद् प्रतिप्राप्तम्