"एम् एस् स्वामिनाथन्" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up using AWB
पङ्क्तिः १:
(कालः - ०७. ०८. १९२५)
 
अयम् एम्. एस्. स्वामिनाथन् (M.S. Swaminathan) “हरितक्रान्तेः”"हरितक्रान्तेः” प्रवर्तकः । एषः एम्. एस्. स्वामिनाथन् १९२५ तमे वर्षे आगस्टमासस्य ७ दिनाङ्के [[भारतम्|भारत]]देशस्य [[तमिऴ्‌नाडु]]राज्यस्य [[कुम्भकोणम्]] इति प्रदेशे जन्म प्राप्नोत् । तस्य पूर्णं नाम मोन्कोम्बु साम्बशिवन् स्वामिनाथन् इति । तस्य वंशः एव वैद्यानां वंशः आसीत् । तस्य वंशजाः स्वतन्त्र्य-आन्दोलने अपि भागं गृहीतवन्तः । अस्य एम्. एस्. स्वामिनाथनस्य प्राथमिकः विद्याभ्यासः तमिळ्नाडुराज्ये एव अभवत् । यौवनकाले तेन द्वितीयस्य महायुद्धस्य भीकराणि दृश्यानि दृष्टानि । तदा एव सः '''“आहारं विना कोऽपि मरणं न प्राप्नुयात् । तदर्थं मया किमपि करणीयम्”''' इति निश्चितवान् । [[कोयम्बत्तूर्]]-नगरे कृषिविषये बि. एस्सि. पदवीं प्राप्य [[देहली|देहल्याः]] कृषिसंशोधनसंस्थायां वंशशास्त्रे तथा अभिवृद्धिविभागे च प्रशिक्षणं प्राप्नोत् । ततः अध्ययनार्थं युनेस्को–विद्यार्थिवेतनं प्राप्य [[हालेण्ड्]]देशम् अगच्छत् ।
 
अयम् एम्. एस्. स्वामिनाथन् (M.S. Swaminathan) “हरितक्रान्तेः” प्रवर्तकः । एषः एम्. एस्. स्वामिनाथन् १९२५ तमे वर्षे आगस्टमासस्य ७ दिनाङ्के [[भारतम्|भारत]]देशस्य [[तमिऴ्‌नाडु]]राज्यस्य [[कुम्भकोणम्]] इति प्रदेशे जन्म प्राप्नोत् । तस्य पूर्णं नाम मोन्कोम्बु साम्बशिवन् स्वामिनाथन् इति । तस्य वंशः एव वैद्यानां वंशः आसीत् । तस्य वंशजाः स्वतन्त्र्य-आन्दोलने अपि भागं गृहीतवन्तः । अस्य एम्. एस्. स्वामिनाथनस्य प्राथमिकः विद्याभ्यासः तमिळ्नाडुराज्ये एव अभवत् । यौवनकाले तेन द्वितीयस्य महायुद्धस्य भीकराणि दृश्यानि दृष्टानि । तदा एव सः '''“आहारं विना कोऽपि मरणं न प्राप्नुयात् । तदर्थं मया किमपि करणीयम्”''' इति निश्चितवान् । [[कोयम्बत्तूर्]]-नगरे कृषिविषये बि. एस्सि. पदवीं प्राप्य [[देहली|देहल्याः]] कृषिसंशोधनसंस्थायां वंशशास्त्रे तथा अभिवृद्धिविभागे च प्रशिक्षणं प्राप्नोत् । ततः अध्ययनार्थं युनेस्को–विद्यार्थिवेतनं प्राप्य [[हालेण्ड्]]देशम् अगच्छत् ।
 
अयम् एम्. एस्. स्वामिनाथन् १९५२ तमे वर्षे [[इङ्ग्लेण्ड्]]देशस्य “केम्ब्रिड्ज”–विश्वविद्यालयतः"केम्ब्रिड्ज"–विश्वविद्यालयतः “डाक्टरेट्”"डाक्टरेट्” पदवीं प्राप्नोत् । तदनन्तरं वर्षं यावत् [[अमेरिका]]देशस्य विस्कान्सिस्–विश्वविद्यालये संशोधनम् अकरोत् । १९५४ तमे वर्षे पुनः भारतदेशं प्रत्यागत्य कट्क्–संशोधनसंस्थायां [[तण्डुलाः|तण्डुल]]वंशस्य अभिवृद्धेः विधानानां विषये अध्ययनम् अकरोत् । तदनन्तरं २० वर्षाणि यावत् भारतीयकृषिसंशोधनसंस्थायाम् (इण्डियन् अग्रिकल्चरल् रिसर्च् इन्स्टिट्यूट्) बहूनाम् [[आहारः|आहार]]धान्यानां विषये संशोधनम् अकरोत् । ५० तमे दशके यदा भारतदेशः आहारसमस्यां सम्मुखीकरोति स्म तदा अमेरिकादेशस्य “नोबेल्”–पुरस्कारं"नोबेल्”–पुरस्कारं प्राप्तवतः कृषिविज्ञानिनः नार्मल् बोग्लारस्य मार्गदर्शने “मेक्सिकन्"मेक्सिकन् ड्वार्फ”ड्वार्फ" नामकस्य [[गोधूमः|गोधूम]]वंशस्य भारतस्य वातावरणस्य अनुगुणम् अभिवृद्धिं कृतवान् । दशकाभ्यन्तरे एव गोधूमस्य वर्धनं द्विगुणितं जातम् । अधिकस्य फलोत्पत्तेः गोध्मस्य, तण्डुलस्य, शणस्य, [[आलुकम्|आलुकस्य]] च मिश्रवंशस्य अभिवृद्धिम् अपि अकरोत् । तस्मात् कारणात् एव अयम् एम्. एस्. स्वामिनाथन् “हरितक्रान्तेः”"हरितक्रान्तेः” प्रवर्तकः इति प्रसिद्धः अभवत् ।
 
अयम् एम्. एस्. स्वामिनाथन् '''’आहारोत्पादने भारतं परिपूर्णताम् आप्नोति’''' इति यत् प्रतिपादितवान् तदर्थं १९७१ तमे वर्षे ’रेमान्'रेमान् म्याग्सेसे’–पुरस्कारं प्राप्नोत् । १९७३ तमे वर्षे इङ्ग्लेण्डदेशस्य रायल्-सोसैटि अपि एतं फेलोरूपेण अचिनोत् । एषः ’[[एस्. एस्. भाट्नागर्]]’–प्रशस्तिं, ’[[बीरबल साहनी]]’–प्रशस्तिं, ’मेण्डेल्'मेण्डेल् स्मारक’–प्रशस्तिंस्मारक'–प्रशस्तिं चापि प्राप्तवान् अस्ति । १९८६ तमे वर्षे प्रथमवारं अयं कृषिविज्ञानी ’अल्बर्ट्'अल्बर्ट् ऐन्स्टैन् वर्ल्ड् सैन्स्’–प्रशस्तिम् अपि प्राप्नोत् । विश्वस्य प्रतिष्ठिताः सङ्घसंस्थाः अपि ’परिसर'परिसर-कृषि–आर्थिकविभागेषु मेधावी’ इति एतम् एम्. एस्. स्वामिनाथनं श्लाघितवत्यः सन्ति । प्रपञ्चस्य ४३ विश्वविद्यालयाः अस्मै ’गौरव–डाक्टरेट्’'गौरव–डाक्टरेट्’ पदवीं दत्वा सम्मानितवन्तः सन्ति । अयम् एम्. एस्. स्वामिनाथन् १९८० तमे वर्षे संयुक्तराष्ट्रसंस्थायाः (UNO) ’विज्ञानसूचनासमितेः'विज्ञानसूचनासमितेः (Science Advisory Committee) सदस्यः अपि अभवत् । एफ्. ए. ओ. कौन्सिलस्य स्वतन्त्रः अध्यक्षः अपि अभवत् ।
 
 
“बुभुक्षायाः"बुभुक्षायाः कारणं निर्धत्वनं न तु आहारस्य अभावः” इति स्पष्टं मतम् आसीत् अस्य एम्. एस्. स्वामिनाथनस्य । “विद्युत्–ग्रिड्"विद्युत्–ग्रिड् इव दक्षिणभारतस्य [[नदी]]नाम् अपि योजनकार्यं (ग्रिड्-स्थापनम्) भवेत् इति आग्रहम् अपि कृतवान् आसीत् । अत्यन्तं न्यूनप्रमाणेन रासायनिकानाम् उपयोगः करणीयः । जैविकं नियन्त्रणं साधनीयम् । [[कीटः|कीटानां]] कुतृणानां च नाशनार्थं [[लशुनम्|लशुनस्य]] वा [[निम्बपत्रम्|निम्बस्य]] वा उपयोगः करणीयः । कृषियोग्या भूमिः कदापि भवनानां निर्माणार्थं, नगराणां निर्माणार्थं वा न उपयोक्तव्या । जलसम्पत्तेः अवैज्ञानिकेन उपयोगेन अस्माकं पूर्णं सामर्थ्यं प्रकट्यमानं नास्ति । सर्वकारः सदा अपि कृषिकाणां समर्थनं, प्रोत्साहनं च कुर्यात्” इति अयम् एम्. एस्. स्वामिनाथन् सर्वदा वदति । सः यथा उत्तमः कृषिविज्ञानी तथैव उत्तमः शासकः अपि । सः भारते अत्यद्भुताः उपयोगयोग्याः योजनाः आरब्धवान् अपि ।
 
""
 
[[वर्गः:भारतीयविज्ञानिनः]]
[[वर्गः:रमोन् मैग्सेसे-पुरस्कारभाजः]]
"[[वर्गः:चित्रं योजनीयम्‎]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]] "
"https://sa.wikipedia.org/wiki/एम्_एस्_स्वामिनाथन्" इत्यस्माद् प्रतिप्राप्तम्