"महिषमर्दिनी (बक्रेश्वरम्)" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
पङ्क्तिः १:
'''महिषमर्दिनी''' (बक्रेश्वरम्)
एतत् पीठं [[भारतम्|भारतस्य]] [[पश्चिमबङ्गाल| पश्चिमबङ्गालस्य]] [[बदहाममण्डलम्|बदहाममण्डले]] विद्यमानेषु शक्तिपीठेषु अन्यतमम् ।
==सम्पर्कः==
बदहाममण्डलस्य दुब्रजपुररेलनिस्थानकतः सप्त की.मी.दूरे , सीयुडीनगरात् २४ कि.मी. दूरे च अस्ति ।
==वैशिष्ट्यम्==
निकटे एव पापहारा नामिका नदी प्रवहति । शिवरात्रिदिने अत्र यात्रामहोत्सवः प्रचलति । [[दाक्षायिणी|दाक्षायिण्याः]] शरीरं [[विष्णुः]] यदा कर्तितवान् तदा देव्याः शरीरस्य भ्रूमध्यभागः अस्मिन् स्थाने पतितानि इति ऐतिह्यम् अस्ति । अत्रत्या देवी महिषमर्दिनी इति नाम्ना पूज्यते ।अत्रत्या देवी रौद्ररूपधारिणी अस्ति । महिषस्य उपरि पादं स्थापितवती अस्ति । देव्या सह स्थितः शिवः वक्रेश्वरः बक्रेश्वरः वक्रनाथः इति च पूज्यते ।
 
शिवस्य नामविषये काचित् कथा श्रूयते –
"https://sa.wikipedia.org/wiki/महिषमर्दिनी_(बक्रेश्वरम्)" इत्यस्माद् प्रतिप्राप्तम्