"मलयाळम्" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up using AWB
पङ्क्तिः ८:
|speakers = 38 million
|date = 2007
|ref = <ref>[[Nationalencyklopedin]] "Världens 100 största språk 2007" The World's 100 Largest Languages in 2007</ref>
|ethnicity = [[Malayali]]
|familycolor = Dravidian
पङ्क्तिः १७:
|fam6 = [[Malayalam languages]]
|script = [[Malayalam alphabet]] ([[Brahmic scripts|Brahmic]])<br>[[Malayalam Braille]]
|nation = {{flag|India}}n states:[[Kerala]] <small>(State)</small>,<ref name="india_os">{{Citation|url=http://portal.unesco.org/education/en/ev.php-URL_ID=22495&URL_DO=DO_TOPIC&URL_SECTION=201.html|title=Official languages|accessdate=2007-05-10 May 2007|publisher=UNESCO}}</ref>[[Lakshadweep]] <small>([[States and territories of India|Territory]])</small>, [[Puducherry]] <small>([[States and territories of India|Territory]])</small>
|agency = [[Kerala Sahitya Akademi|Academy for Malayalam literature]], [[Government of Kerala]]
|image = Malayalamname.svg
पङ्क्तिः २९:
}}
 
'''मलयाळम्''' (Malayalam) भारतीयभाषासु अन्यतमा या च [[केरळम्|केरळराज्ये]] अधिकतया उपयुज्यते । भारते अधिकृततया सूचितासु २२ भाषासु अन्यतमा । केरळराज्यस्य, लक्षद्वीपस्य, पुतुच्चेर्याः च राज्यभाषा विद्यते । इयं [[द्रविडभाषा]]परिवारस्‍य काचित् भाषा। केरळदेशे जना: मलयाळभाषया वदन्ति । ४,००,००,०००{{formatnum:४०००००००}} जनाः अनया भाषया सम्भाषन्ते । इयं भाषा तमिऴ्‌नाडुराज्यस्य नीलगिरि-कन्याकुमारी-कोयम्बत्तुरुमण्डलेषु, कर्णाटकस्य दक्षिणकन्नड-मङ्गलूरु-कोडगुमण्डलेषु च उपयुज्यते।
 
मलयाळं ६ शतके द्रविडभाषातः उत्पन्नम् इति श्रूयते । अन्यः वादः वर्तते यत् इयं भाषा इतोपि प्राचीनतमा इति । अस्याः भाषायाः ८०% शब्दाः संस्कृतशब्दाः एव । मलयाळभाषायाः उगमात् पूर्वं प्राचीनतमिऴभाषा उपयुज्यते स्म साहित्ये, तमिऴकप्रदेशस्य सभासु च । अस्य किञ्चन उत्तमम् उदाहरणं नाम '[[चिलप्पतिकारम्]]' । सङ्गमसाहित्ये अयं ग्रन्थः उत्कृष्टः मन्यते । अयं कोचिनस्थेन चेराराजकुमारेण इळङ्को अडिकळेन लिखितम् । सङ्गमसाहित्यस्य बहवः शब्दाः आधुनिकमलयाळभाषया संरक्षिताः सन्ति । मलयाळलेखनाय उपयुक्ता प्राचीनतमा लिपिः नाम वट्टॆऴुत्तुलिपिः। अग्रे ततः उत्पन्ना कोलॆऴुत्तुलिपिः उपयुज्यमाना अस्ति । मलयाळभाषा संस्कृतस्य शब्दसम्पत्तिं व्याकरणनियमाञ्च अङ्ग्यकरोत् तदा आर्य-एझुट्टा नामिका ग्रन्थलिपिः आधृता । इममेव आधुनिकमलयाक्लिपित्वेन परिष्कृतः । बहवः मध्यकालीनाः साहित्यग्रन्थाः मणिप्रवाळलिप्या लिखिताः सन्ति या च संस्कृत-प्राचीनमलयाळलिप्योः संयुक्तरूपा वर्तते । तमिऴपरम्परातः भिन्नः प्राचीनमलयाळसाहित्यकृतिः ९-११ शतकयोः उपलभ्यते ।
पङ्क्तिः ३५:
 
== शब्दनिष्पत्तिः ==
मलयाळम् इत्येषः शब्दः मलयाळभाषायाः 'मला' - पर्वतः 'अळम्' - प्रदेशः - इत्येताभ्यां पदाभ्यां निष्पन्नः स्यात् । आदौ 'पर्वतप्रदेशः' इत्येषः प्रदेशं (चेरासाम्राज्यम्) निर्दिशति स्म । अग्रे सः एव शब्दः भाषायाः नाम जातम् । मलयाळभाषा मलयाण्मा, मलयाय्मा, कैरळी, इत्येतैः शब्दैः अपि निर्दिश्यते ।
 
== उद्विकासः ==
पङ्क्तिः ४८:
केरळे प्रथमं मुद्रितं पुस्तकं हेन्रिहेरिक्सेन लिङ्गमुलबर्तमुलभाषया लिखितं 'डाक्ट्रिना क्रिस्टम्' । अस्य लिप्यनुवादः भाषानुवादश्च मलयाळभाषया कृतम् । अस्य मुद्रणं १५७८ तमे वर्षे पोर्चुगीस्जनैः कृतम् ।
 
आङ्ग्लिकन्-अर्चकः बेञ्चमिन् बैले मलयाळभाषया उट्टङ्कनं यदा आरब्धवान् तदा १८२१ तमे वर्षे कोट्टयप्रदेशे स्थितेन चर्चमिषन्सोसैटिसंस्थया मलयाळपुस्तकानां मुद्रणम् आरब्धम् । गद्यानां स्तरारोपणे च तस्य योगदानं महत्त्वपूर्णं वर्तते । जर्मनिदेशस्य स्टग्गर्ट्नगरस्य हर्मन् गण्डर्टः १८४७ तमे वर्षे केरळस्य तलश्शेरिप्रदेशे 'राज्यसमाचारम्' इति नामिकां प्रथममलयाळदिनपत्रिकाम् आरब्धवान् ।
 
== प्रसिद्धाः लेखकाः केचन ==
पङ्क्तिः ७१:
* [http://www.ethnologue.org/show_language.asp?code=MJS Ethnologue report for मलयाळम्‌]
 
[[वर्गः:मलयाळभाषा]]
==टिपण्ण्यः==
<references/>
 
[[वर्गः:मलयाळभाषा]]
"https://sa.wikipedia.org/wiki/मलयाळम्" इत्यस्माद् प्रतिप्राप्तम्