"मेधाव्रताचार्यः" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up, added underlinked tag using AWB
पङ्क्तिः १:
{{Underlinked|date=जनुवरि २०१४}}
 
==कविपरिचयः==
आर्यसमाजस्य अनुयायी मेधाव्रताचार्यः १८९३ तमे ईशीयाब्दे [[महाराष्ट्रम्|महाराष्ट्रे]] येवलाग्रमे जनीं लब्धवान् । जनकोऽस्य जगज्जीवनो जननी च सरस्वती । अयमनेकत्र गुरुकुलेषु विद्यादानं कृतवान् । अस्य जीवनस्य सन्ध्याकालः चितौड्दुर्गनगरे आर्यसमाजगुरुकुले व्यतीतः । कविस्तत्रैव विद्यादानं कुर्वन् १९३४ ई०वर्षे दिवं गतवान् ।
Line २० ⟶ २२:
:निशाः प्रसन्ना द्विजराजस्याः ।
:द्वयं वसन्ते रुरुचे वसन्ति
:प्रसादलक्ष्मीः प्रतिवस्तुदिव्या ।।<br />
मेधाव्रताचार्येण प्रस्तुतं वस्तुरूपचित्रणमपि श्लाघनीयम् । टंकारा-बम्बई-दिल्यादिनगरीणं शोभाया वर्णनं सूक्ष्मतया कृतम् । अस्य वर्णनशैली हठात् चित्तम् आकर्षति । टङ्करानगर्याः वर्णनं यथा -
:कुशपुष्पवती हव्यद्रव्यौषधिसमिच्चया
:रेजे यज्ञस्थलीवेयं गोविप्रगणमण्डिता ॥<br />
दिल्लीवर्णनं यथा –
:अर्थिसार्थहितकल्पसुवल्ली
Line ३० ⟶ ३२:
:सा बभावनुपमा भुविं दिल्ली ॥
भावानां सरसता, वर्णनप्रसङ्गेषु यथार्थता, वैदर्भीरीतिविलासः, भाषायाः प्राञ्जलता, पदलता, पदललित्यं च मेधाव्रताचार्यस्य काव्यशैल्याः प्रमुखाः गुणाः सन्ति ।
 
 
[[वर्गः:आधुनिक-महाकाव्यरचयितारः]]
[[वर्गः:चित्रं योजनीयम्‎]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/मेधाव्रताचार्यः" इत्यस्माद् प्रतिप्राप्तम्