"पर्वताः" इत्यस्य संस्करणे भेदः

(लघु) clean up, added underlinked tag using AWB
पङ्क्तिः १:
{{Underlinked|date=जनुवरि २०१४}}
 
[[File:Nepal Mount Everest And Ama dablam.jpg|thumb|300px|हिमालये गौरीशिखरम्(वामतः) लोस् (मध्ये) अमा दबलम् (दक्षिणतः)]]
पर्वति - पर्व (पूरणे) '''अतच्''' (उ ३-११०)
Line २८ ⟶ ३०:
|}
 
[[File:ZugspitzeJubilaeumsgratHoellental.JPG |thumb|right|450|झुग्स्पिट् - जर्मन्याः उन्नतपर्वतः]]
 
विश्वस्य दश बृहत्शिखराणि । सर्वे हैमालयश्रेण्याम् एव सन्ति ।
Line ६६ ⟶ ६८:
| २ || डैक् तावु || ५२०२ मीटरमितम्
|-
| ३ || शखर || ५०५८ मीटरमितम्
|-
| ४ || मौण्ट् ब्रस् || ४८१० मीटरमितम्
Line ७२ ⟶ ७४:
| ५ || माण्टे रोसा || ४६३३ मीटरमितम्
|-
| ६ || वैष्टार्न् || ४५१२ मीटरमितम्
|}
 
 
[[File:Mount Kinabalu.jpg|thumb|300px|किनबलुपर्वतः, मलेशिया]]
==अत्युन्नतः पर्वतः==
प्रपञ्चे अत्युन्नतः पर्वतः मौण्ट् एवरेस्ट् नेपाल-टिबेट्सीमयोः अस्ति । एतस्य प्राचीनं नाम चामो लुङ्मा इति (टिबेट् भाषा) अस्य अर्थः विश्वमातृदेवता । समुद्रतलतः यदि मापयामः तर्हि प्रपञ्चे '''मौण्ट्-एवरेस्ट्''' एव उन्नतः शिखरः ।<br />
परन्तु पर्वतस्य मूलतः अग्रं यावत् मापयाम तर्हि हवाये मध्ये स्थितः '''मौना की''' प्रपञ्चस्य अत्युन्नतः पर्वतः । अस्य मूलं समुद्रतले अस्ति । अस्य औन्नत्यं ४२०५ मीटर्मितम् अस्ति । मूलतः १०,२०३ मीटर्मितमस्ति । (एवरेस्टतः अपि १३५५ मीटर्मितं यावत् अधिकः उन्नतः)
==अति दीर्घाः पर्वतश्रेण्यः==
{| class="wikitable"
Line ९७ ⟶ ९८:
 
==पर्वतारोहणविक्रमः==
पर्वतारोहणसाहसक्रीडायाः आरम्भः १८ शततमे वर्षे अभवत् ; दक्षिणयूरोपस्य आल्प्स्पर्वतश्रेण्याम् आल्पैनस्य मौण्ट् ब्ल्लङ्क् शिखरम् (औन्नत्यं ४८१० मीटर्मितम्) क्रि.श १७८६ तमे वर्षे अरूढम् । क्रि.श १८७० तमवर्षे प्रायः आल्पैन्पर्वतश्रेणीषु स्थितानि सर्वाणि शिखाराणि आरूढानि । ततः जगति अन्यबृहतशिखराणाम् आरोहणम् आरब्धम् ।
विविधखण्डेषु प्रथमतया शिखरारोहणं कस्मिन् वर्षे अभवत् इति अत्र प्रदत्तम्
{| class="wikitable"
Line ११८ ⟶ ११९:
|}
==बाह्यसम्पर्कतन्तुः==
 
[[वर्गः:भूमिशास्त्रम्]]
[[वर्गः:शिखराणि]]
"https://sa.wikipedia.org/wiki/पर्वताः" इत्यस्माद् प्रतिप्राप्तम्