"प्रथमैकादशी" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
पङ्क्तिः १:
आषाढमासस्य शुक्लपक्षस्य एकादश्यां तिथौ आचर्यते इदं पर्व । एतस्य पर्वणः एकादशी, उपवासपर्व, [[महैकादशी|महैकादशी]], [[शयनी एकादशी|शयनी एकादशी]] इत्यपि नामानि सन्ति । सर्वेषां वर्णानाम्, आश्रमाणां जनाः, शैववैष्णवादयः सर्वेपि आचरन्ति एतत् पर्व । प्रतिमासम् एकादशीद्वयं भवति तथापि एतदेव “एकादशी”नाम्ना"एकादशी”नाम्ना निर्दिश्यते यतः सर्वासु एकादशीषु एषा अत्यन्तं प्रमुखा । अन्याः एकादशीः आचरितुं ये न शक्नुवन्ति ते आषाढशुक्लैकादशीं वा आचरेयुः इति नियमः अस्ति ।
:१. वर्षऋतोः आरम्भादेव संवत्सरस्य आरम्भः इति काचित् पद्धतिरस्ति । तस्मादेव संवत्सरस्य “वर्षम्”"वर्षम्” इति नाम आगतम् । तदनुगुणं वर्षारम्भे विद्यमाना एषा एकादशी प्रथमैकादशी इत्युच्यते ।
:२. चातुर्मास्यव्रतस्य आरम्भात् पूर्वं विद्यमाना एकादशी इति कारणात् अपि “प्रथमैकादशी”"प्रथमैकादशी” इति उच्यते ।
:३. “प्रथम”शब्दस्य"प्रथम”शब्दस्य “श्रेष्ठः”"श्रेष्ठः” इत्यपि अर्थः अस्ति । एषा एकादशी श्रेष्ठा इत्यस्मादपि कारणात् प्रथमैकादशी इति उच्यते ।
:४. यद्यपि एषा एकादशी दक्षिणायने अस्ति तथापि उत्तरायनस्य देवयानमार्गस्य फलं ददाति इत्यस्मात् [[शयनी|“शयनी”]] इत्युच्यते।
:५. उपवासनियमस्य पालनपर्व इत्यस्मात् “उपवासपर्व”"उपवासपर्व" इत्युच्यते ।
 
एकादश्याम् आहारसेवनं न करणीयम् इति अस्माकं शास्त्रवाक्यानि वदन्ति । [[स्मृतिः|स्मृति]]-[[पुराणम्|पुराणे]] [[इतिहासः|तिहास]]-[[पर्वमीमांसा|पर्वमीमांसादिषु]] ग्रन्थेषु अपि उपवासः एव करणीयः इति उक्तम् अस्ति ।
 
[[चित्रम्:Syayambhuvithoba.jpg|thumb|150px|right|पण्डरापुरे विद्यमाना विठोबस्य मूर्तिः]]
Line ३४ ⟶ ३३:
:'''याति विष्णोः परं स्थानं नरो नास्त्यत्र संशयः ॥“'''
 
अनन्तरदिने द्वादश्यां प्रातः देवपूजां [[ब्राह्मणः|ब्राह्मणभोजनं]] कृत्वा व्रतस्य उद्यापनं कुर्वन्ति । द्वादश्याम् अपि एकभुक्तिम् आचरन्ति । भूमौ एव शयनं कुर्वन्ति । ब्रह्मचर्यनिष्ठाः भवन्ति । दिने निद्रां न कुर्वन्ति । कांस्यस्थालिकया भोजनं न कुर्वन्ति । मितिम् अतिक्रम्य खादनं जलपानं वा न कुर्वन्ति । मांसाहारं न सेवन्ते । मद्यपानम्, असत्यभाषणं, ताम्बूलसेवनं वा न कुर्वन्ति । एवम् एकादशीव्रतं दश्मीतः द्वादशीपर्यन्तं दिनत्रयम् आचरन्ति ।
 
'''एकादश्याः महत्त्वम् :'''
Line ५६ ⟶ ५५:
[[चित्रम्:Shesh shaiya Vishnu.jpg|thumb|250px|right|शेषशयनः नारायणः]]
 
(तुलायाम् एकत्र समग्रायाः [[पृथ्वी|पृथिव्याः]] दानस्य फलम् एकत्र एकादश्याः आचरणस्य फलं स्थापितं चेत् एकादशीफलमेव अधिकं भवति ।) [[गरुडपुराणम्|गरुडपुराण्स्य]] एषः श्लोकः अपि एकादश्याः महिमानं बोधयति । तदा तदा उपवासकरणम् आरोग्यदृष्ट्या अपि अत्युत्तमम् इति उच्यते । अनेन रोगराहित्यं भवति ।''' “लङ्घनं"लङ्घनं परमौषधम्”''' इति प्रसिद्धा उक्तिः । '''“विषया विनिवर्तन्ते निराहारस्य देहिनः । रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥“''' इति उक्त्यनुसारम् उपवासकरणं विषयाणां निवर्तनाय अपि साधनम् । पूर्णतया निराहारं कर्तुं ये न शक्नुवन्ति ते अन्नं विना अन्यत्किञ्चित् खादितुं श्क्यते इति शास्त्रमेव वदति । यथा –
 
:'''“मूलं फलं पयस्तोयम् उपभोज्यं मुनीश्वरैः ।'''
Line ६६ ⟶ ६५:
:'''यत्पञ्चगव्यं यदि वा वायुः ।'''
:'''प्रशस्तमत्रोत्तरमुत्तमं च ॥''' ([[वायुपुराणम्|वायु]]-[[वराहपुराणम्|वराहपुराणे]])
(हविष्यान्नम्, अनौदनं, [[फलम्|फलं]], [[तिलः|तिलं]], [[दुग्धम्|दुग्धं]], [[जलम्|जलं]], [[घृतम्|घृतं]], पञ्चगव्यं वा सेवितुं शक्यते । तत्रापि अग्रिमं पूर्वतनस्य अपेक्षया प्रशस्तम् ।)
 
:'''“उपवासे त्वशक्तानाम् अशीतेरूर्ध्वजीविनाम् ।'''
"https://sa.wikipedia.org/wiki/प्रथमैकादशी" इत्यस्माद् प्रतिप्राप्तम्