"प्रतिभा पाटिल" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up using AWB
पङ्क्तिः १८:
|predecessor2 = [[मदन् लाल् खुरान]]
|successor2 = [[अक्लाखर् रह्मान् किद्वायि]]
|birth_date = {{birth date and age|df=yes|1934|12|19}}
|birth_place = [[नड्गान्]], [[ब्रिटिष् भारतम्]] <small>(अधुना [[भारतम्]])</small>
|death_date =
पङ्क्तिः २९:
}}
प्रतिभा पाटील महोदया अष्ठाविंशतितमे एव वयसि शासिकात्वेन निर्वाचिता अभवत् । त्रयोविंशतितमे वयस्येव सहसचिवा (उप) भूत्वा अनेकान् विभागान् निरवहत् । स्त्रीशिक्षणं , तथा सहकारान्दोलनम् एतस्याः आसक्ते: क्षेत्रम् आसीत् ।जुलाय् २५ २००७ तमे वर्षे बुधवासरे श्रीमती प्रतिभापाटीलमहोदया भारतस्य प्रथमा राष्ट्रध्यक्षा इति नूतनां पदवीम् अलङ्कृतवती ।
== काचित् महिला, राष्ट्राध्यक्षरूपेण==
महिला इति कृत्वा देशस्य स्थितिम् सम्यगवगत्य प्रतिस्पन्दनसमये यथा एकया मात्रा व्यवह्रियते तथैव व्यवहरन्त्याः तस्याः सर्वेषु अपि कार्येषु ममता द्रष्टुं शक्यते । जलगांव इति एतादृशसामान्यग्रामात् देहल्यां विद्यमानं राष्ट्रपते: भवनं प्राप्तुं कृतः जीवनसङ्घर्षः अत्यन्तं रोचकः एव ! कुत्रापि विवादस्यास्पदम् अदत्वा आडम्बरेण विना स्वकार्यं निर्वहन्ती आसीत्। अतिदायित्वभरिते स्थाने भूत्वा बि. डि. जत्ति, वसन्तराव् नायिक, वै. बि. चौहाणप्रभृतीनां राजकीयनेतृणां स्मरणं कारयति ।
प्रतिभाकुमारी पाटीलमहोदयाया: जन्म १९-१२-१९३४ तमे दिनाङ्के महाराष्ट्रस्य जलगांवसमीपस्थनादगांव् इति ग्रामस्य कस्यचित् धनिकस्य परिवारे अभवत् । तस्या: पितु: नाम नारायणपग्लुराव् इति । तस्या: वंशस्था: राजस्थानमूलीया: । तत: आगत्य जलगांवमध्ये वसतिं प्रकल्प्य प्राय: शतं वर्षाणि एव अतीतानि स्युः। प्राथमिकं माध्यमिकं शिक्षणं च जलगांवस्थे आर्. आर्. विद्यालये समापितवती। पश्चात् स्वस्य एम्. ए. शिक्षणं मूल्जि- जैत्-कालेज् मध्ये समापितवती। भाषणस्पर्धायाम् अतीव प्रतिभासम्पना एषा अनेकान् पारितोषिकानजयत् । एष प्रमुखा टेबलटेन्नीस्क्रीडापटु: अपि आसीत् । १९६२ मध्ये महाविद्यालयत: एम्. जि .कालेज् क्वीन् इति चिता एषा तस्मिन्न् एव वर्षे अदिलाबाद्-मध्ये भारतीय राष्ट्रिय-कांग्रेस्-पक्षत: अवसरं प्राप्य विधानसभा निर्वाचने स्थित्वा जयं प्राप्तवती । जुलाय् -७- १९६५ तमे वर्षे श्री देवीसिंहशेखावत् इत्यनेन सह विवाहमरचयत् । कतिचिद्वैयक्तिककारणैः उपनाम पाटील इत्येव अस्थापयत् । एतयो: दम्पत्यो: एका पुत्री एक: पुत्र: च स्तः।
==प्रतिभापाटीलमहोदयाया: वृत्तिजीवनम्==
पङ्क्तिः ४७:
” राज्यसभाया: उपसभापति: अपि अवर्तत।
एवं महिला समाजे कीदृशं कार्यं कर्तुं प्रभवती इति दर्शयन्ती अन्यासां महिलानाम् अपि आदर्शप्राया एव अस्ति।
 
 
{{भारतस्य राष्ट्रपतयः}}
 
""
 
[[वर्गः:भारतस्य राष्ट्रपतयः]]
"[[वर्गः:बाह्यानुबन्धः योजनीयः]]
"
"https://sa.wikipedia.org/wiki/प्रतिभा_पाटिल" इत्यस्माद् प्रतिप्राप्तम्