"रतन टाटा" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up, added underlinked tag using AWB
पङ्क्तिः १:
{{Underlinked|date=जनुवरि २०१४}}
 
[[File:Ratan Tata photo.jpg|thumb|upright=0.85|रतनटाटा]]
भारते सुप्रसिद्धस्य टाटा उद्यमक्षेत्रस्य संस्थापकः एषः। महान् देशभक्तः कलापोषकः उदारः सहृदयी च एषः भारतीयोद्यमक्षेत्रे नूतनक्रान्तेः आरम्भं कृतवान्।
Line ९ ⟶ ११:
 
१९०४ तमे वर्षे पिता जे. एन्. टाटा यदा दिवङ्गतः तदा सहजतया एतेषां त्रयाणाम् उपरि दायित्वम् आपतितम्। नूतनतया आरब्धायाः संस्थायाः सुचारुरूपेण व्यवस्थापने तथा पितुः स्वप्नस्य साकारीकरणे रतनः अग्रजयोः सहयोगं कृतवान्। टाटा अयर्न् एण्ड् स्टील्, त्रीणि जलविद्युत् केन्द्राणि, चत्वारः वस्त्रोद्यमाः च भारतस्य निरुद्योगिभ्यः उद्योगावसरम् अक्ल्पयन्। भारतदेशस्य औद्योगिकस्थिरतायाः दृढीकरणे एते प्रमुखं पात्रम् अवहन्।
रतनः कलाराधकः कलापोषकः च। दरिद्राणाम् असहायाणां च कष्टं दृष्ट्वा एतस्य हृदयं विशेषतया स्पन्दते स्म । एषः स्वभावेन अत्यन्तम् उदारः। भारतीयता देशभक्तिभावः च एतस्य रक्तस्य कणे कणे प्रवहति स्म। पित्रार्जितं दायभागं सार्वजनिकानां कल्याणाय संरक्षितवान्। स्वसम्पदः अधिकांशः भागः दुःखितानां सन्तप्तानां च निमित्तं भवेत् इति तस्य इच्छा आसीत्। अतः रतनः ’सर्'सर् टाटा ट्रस्ट’ट्रस्ट' अधिकारिभ्यः स्वस्य दानवितरणनीतिं स्पष्टीकृतवान् आसीत्।
 
=='''कोलकातास्थस्य शान्तिनिकेतनस्य संशोधकेभ्यः वसतिगृहाणि'''==
Line १७ ⟶ १९:
=='''बाम्बे हौस् निर्माणम्'''==
 
मुम्बयीनगरे टाटासंस्थायाः बाम्बेहौस् नामकस्य प्रमुखकार्यालयस्य विन्यासचित्रं ब्रिटिष् वास्तुशिल्पिना जार्ज् विटेटेन सह स्वयं रतनः रचितवान्। एतत् भवनं टाटा उद्यमानां अधिकृतः केन्द्रकार्यालयः अस्ति। एतस्य शङ्कुस्थापना १९२१ तमे वर्षे अभवत्। ’गेट्'गेट् वे आफ् इण्डिया’ महाद्वारस्य तथा ’प्रिन्स्'प्रिन्स् आफ् वेल्स्’ संग्रहालयसदृशयोः भव्यभवनयोः निर्माता वास्तुशिल्पी जार्ज् विटेट् बाम्बे हौस् निर्माणम् अङ्गीकृत्य सुचारुतया कार्यं समापितवान्। १९२४ तमे वर्षे एतस्य विध्युक्तरीत्या उद्घाटनम् अभवत्। ततः पूर्वं नवसारिहौस् टाटा उद्यमस्य प्रमुखः कार्यालयः आसीत्।
 
=='''दाने शूरः रतनटाटा'''==
१९१३तः-१९१७वर्षपर्यन्तं पाटलीपुत्रे ब्रिटिष् सर्वकारेण कृतस्य संशोधनस्य उत्खननकार्ये रतनटाटा आर्थिकसाहाय्यं कृतवान्। तस्मिन् उत्खनने अशोकचक्रवर्तिनः कालस्य मयूरसिंहासनं प्राप्तम्। १९२२ तमे वर्षे लण्डन् नगरस्य ’स्कूल्'स्कूल् आफ् एकनामिक्स्’ इत्यत्र दारिद्र्यनिवारणायै विशेषाध्ययनार्थं संशोधनकेन्द्रम् आरभ्य धनसाहाय्यं कर्तुं तेन चिन्तितम् आसीत्। लण्डनदेशस्थम् अत्यन्तं प्राचीनम् ऐतिहासिकं यार्कहौस् भवनं ड्यूक् डे अर्लियन्स् तः टैकन् ह्याम् नगरे क्रीतवान्। टाटा उद्यमे यद्यपि रतनटाटा निर्देशकः आसीत् तथापि समग्रं दायित्वं तस्य अग्रजौ निर्वहतः स्म। पिता तु वस्त्रस्य उद्यमे बहु धनं आर्जितवान् आसीत् । ततः रतनेन अपि बहु धनं प्राप्तम्। स्वस्य सर्वं भागं देशस्य औन्नत्यै रक्षितवान् आसीत् सः। रतनस्य पत्नी नवाजबायी। तयोः अपत्यं नासीत्। सर् रतनटाटा ट्र्स्ट्तः विविधाः संस्थाः आर्थिकसाहाय्यं प्राप्य अभिवृद्धिं प्राप्तवन्तः सन्ति। तासु प्रमुखाः—
:1 Servants of India society.
:2 Mahatma Gandhi and south Africa.
:3 Sir Ratan Tata foundation at The London School of Economics and Political science.
:4 Archaeological Excavation of Pataliputra in Patna.
:5 Sir Ratan Tata Art collection.
Servants of India काचित् सामाजिकी संस्था। १९०५ तमवर्षस्य जून् मासस्य १२ दिनाङ्के गोपालकृष्णगोखले नेतृत्वे एतस्याः स्थापना अभवत्। स्वतन्त्रभारतस्य स्वप्नं पश्यतः भारतीयानां देशभक्तानां सङ्घटनं कुर्वन् गोखलेमहोदयः मित्रात् रतनात् धनसाहाय्यं स्वीकृतवान्। संस्थाद्वारा दरिद्राणाम् असहायकजनानां साहाय्यं कृतवान्। तावत् पर्यन्तं कोऽपि भारतीयः उद्यमपतिः एवं स्वप्रेरणया धर्मकार्ये भागं न स्वीकृतवान् आसीत्।
सर् रतनटाटान्यासस्य स्थापना
१९१९ तमे वर्षे सप्टम्बर् मासस्य पञ्चमदिनाङ्के रतनटाटा मरणं प्राप्तवान्। अनन्तरं तस्य पत्नी नवाजबायी पत्युः इच्छानुसारं कुटुम्बजनैः सह समालोच्य सर् रतनटाटान्यासम् आरब्धवती।८ मिलियन् रूप्यकाणां सम्पत् दरिद्राणां जीवने आशाकिरणानि उदपातयन्। ६० वर्षाणि यावत् तस्य निर्देशिका सती नवाजबायी अनुपमां सेवां कृतवती। हर्मुस्जीटाटावर्यस्य पुत्रः नावल् हर्मुस्जी। नवाजबायी तं दत्तकपुत्ररूपेण स्वीकृतवती। नावल् हर्मुस्जी एव इदानीं टाटा सन्स् संस्थायाः निर्देशकः अस्ति।
 
"
 
[[वर्गः:भारतीय-उद्यमपतयः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:भाषानुबन्धः योजनीयः]] "
"https://sa.wikipedia.org/wiki/रतन_टाटा" इत्यस्माद् प्रतिप्राप्तम्