"संस्काराः" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 9 interwiki links, now provided by Wikidata on d:q1628520 (translate me)
(लघु) clean up using AWB
पङ्क्तिः १:
{{हिन्दूधर्मः}}
==संस्कारशब्दार्थः==
बहुष्वर्थेषु संस्कारशब्दस्य प्रयोगो दृश्यते परिष्करण – भूषण- प्रशिक्षण- संस्कृति- स्वशुध्दिक्रिया धार्मिकविधानादिषु विभिन्नेष्वर्थेषु प्नयुक्तोऽयं संस्कारशब्दः । शास्त्रान्तरेष्वपि अस्य स्वरुपं भिन्नतय वर्णितम् । वेदान्तिनां मते “देहे"देहे समुत्पद्यमानः स्नानाचमनादिजन्यजीवधर्मः संस्कारः। भावस्य व्यक्तिकरणार्थमात्मब्यञ्जनशक्तिरेव संस्कार इति नैयायिकमतम् । धर्मशास्त्रे तु मानवस्य कायिक –वाचिकपरिशुध्दयर्थं धर्मिकक्रियानुष्ठानेनात्मनि जायमानो धर्मैविशेषः संस्कार इति प्रतिपादितम् । सामान्यतः धार्मिकक्रियाकल्पार्थे संस्कारशब्दस्य व्यवहारो दृश्यते व्याकरणे । दोषापनोदनपूर्वकं गुणाधानमेव संस्कार इति फलितम् ।
 
==संस्कारभेदः==
पङ्क्तिः २१:
:'''तद् गर्भालम्भनं नाम कर्म प्रोक्तं मनीषिभिः ॥'''
 
मनुयाज्ञवल्क्यादयः आचार्याः इदमेव कर्म ''निषेक्'' इत्यभ्यदधुः ।
 
===[[पुंसवनसंस्कारः]]===
पङ्क्तिः ३३:
 
===[[नामकरणसंस्कारः]]===
अयं संस्कारः शिशोः जन्मानन्तरदश वा एकादशदिनानन्तरं भवति । गोपनीयं नाम तु जातकर्मसंस्कारे एव भवति । उच्चारणार्हं नाम् एतस्मिन् दिने भवति । शुभमुहूर्ते च नक्षत्रे मघुरध्वनियुतं नामचतुराक्षरैः वा द्वि अक्षरात्मकं भवति । नाम्नः करणं नामकरणम् । शिशोः जन्मनः दशमे एकादशे वा दिवसे पुण्येऽवसरे पिता प्राणानाचम्य “ अस्य पुत्रस्य नामकरणं करिष्ये” इति संकल्प्य “ पुण्याहं कथयित्वा नान्दीश्राध्दं च विधाय ब्राह्मणान् भोजयित्वा कुमारस्य नाम”नाम" दद्यात् । ब्राह्मणशिशोः जन्मतः दशमदिवसे, क्षत्रियाणां त्रयोदशे षोडशे वा दिवसे, वैश्यानां षोडशे विंशतितमे वा दिवसे, शुद्राणां द्वाविंशे मासान्ते वा नामकरणसंस्कारः करणीयः ।
 
===[[कर्णवेधसंस्कारः]]===
पङ्क्तिः ५६:
 
===[[वेदारम्भसंस्कारः]]===
[[उपनयनसंस्कारः|उपनयनसंस्कारस्य]] अनन्तरं गुरुः शिष्यं वेदान् शिक्षयेत् । तदारम्भप्रधानः [[संस्काराः|संस्कारः]] एव अयम् ।
:'''उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम् ।'''
:'''वेदमध्यापयेदेनं शौचाचारांश्च शिक्षयेत् ॥''' - [[याज्ञवल्‍क्‍यस्मृतिः]]<br />
वेदारम्भः प्रथमं निजशाखायाः एव स्यात् । निजशाखां साङ्गोपाङ्गम् अधीत्य ततः शाखान्तराध्ययनक्रमः विहितः ।
 
===[[केशान्तसंस्कारः]]===
पङ्क्तिः ८९:
==बाह्यसम्पर्कतन्तुः==
* [http://www.hinduculture.info HinduCulture]
 
 
[[वर्गः:हिन्दुसंस्काराः]]
"https://sa.wikipedia.org/wiki/संस्काराः" इत्यस्माद् प्रतिप्राप्तम्