"कर्कटराशिः" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up using AWB
पङ्क्तिः १:
[[File:Cancer2.jpg|thumb|right|250px|]]
कर्कटराशिः द्वादशराशिषु अन्यतमः । द्वादश राशयः [[मेषराशिः]], [[वृषभराशिः]], [[मिथुनराशिः]], [['''कर्कटराशिः]]''', [[सिंहराशिः]], [[कन्यारशिः]], [[तुलाराशिः]], [[वृश्चिकराशिः]], [[धनूराशिः]], [[मकरराशिः]], [[कुम्भराशिः]], [[मीनराशिः]] च सन्ति ।
==नामौचित्यम्==
कर्कटः जले सञ्चरति । सर्वदा जलतले निवसन् अयं कर्कटः जलं प्रशान्तं यदा भवति तदा दृश्यते । लघुः शब्दः श्रुतः चेदपि अधः पलायते । आकृतिः भयावहः चेदपि न तथा धैर्यवान् । कर्कटराशिवन्तः कलहं न इच्छन्ति । गृहव्यवहारेषु एतेषाम् अतीव श्रद्धा ।
पङ्क्तिः १६:
==जन्मदिनम्==
येषां जन्मदिनम् जून्-मासस्य २२ दिनाङ्कतः जुलैमासस्य २३ दिनाङ्कतः पूर्वं भवति तेषां कर्कटराशिः ।
 
[[Categoryवर्गः:राशयः]]
"https://sa.wikipedia.org/wiki/कर्कटराशिः" इत्यस्माद् प्रतिप्राप्तम्