"टेबल्-टेनिस्-क्रीडा" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up, added underlinked tag using AWB
पङ्क्तिः १:
{{Underlinked|date=जनुवरि २०१४}}
{{prettyurl|Table Tennis}}
{{Infobox sport
Line २७ ⟶ २८:
भारतेऽस्याः प्रचार इंग्लैण्डवासिनामागमनेनैवाभवत् । ततः प्रभृति भारतीया निरन्तरं प्रगतिमन्तो भूत्वा टेबल-टैनिस-क्रीडायां प्रावीण्यं लभन्ते । प्रथमविश्वयुद्धात् परमिंग्लैण्डस्थितानां भारतीयानां भारतेऽस्याः प्रचार-प्रसाराभ्यां योगदानं महत्त्वपूर्णमासीत् । मूलरुपेणा टेबल-टैनिस क्रीडायां पाश्चात्या एवाधिकुर्वन्ति, परम इंग्लैग्ड-हंगरी-चैकोस्लोवाकिया -रोमानिया-यूगोस्लाविया-प्रभृतीनां विभिन्नदेशानां वासिनोऽपि प्रसिद्धिमन्तो विद्यन्ते । एभिर्देशैर्विश्व विजेतृणां-विक्टरबार्ना-आरबर्गमैन-जानीलीच-बहिमलबाना इवानएण्ड्रोहेडस् -ऐंग्लोलीसा -रोजियानोव’ -प्रभृतीनां जन्मभिरात्मनो गौरवं वर्धितम् ।
 
१६२६ ई० वर्षे टेबल-टैनिस-क्रीडायाः प्रगतिश्चरम-सीम्नि प्रगता यदा विक्टरबार्ना-क्रीडकः स्वीयं कलात्मकं क्रीडनं प्रदर्श्य विश्वं विस्मितवान । स रक्षात्मकमाक्रमणात्मकं च क्रीडनं सम्मिश्रय फोरहेण्ड -बेक-हेण्ड-क्रीडयोश्च सारल्येन मिश्रणं विधायास्यै च क्रीडायै नवीनं रुपमदात् । तस्यैतेन कलात्मकेन क्रीडनेन नवनवेषु क्रीडकेषु नवीनाः प्रेरणाः प्रवर्तिताः । ततः परमद्यावधि क्रीडेयं निरन्तरं प्रगतिमती दृश्यते ।
 
==क्रीडाङ्गणं क्रीडोपकरणानि च==
Line ४३ ⟶ ४४:
 
:(घ) फलकम् (रैकेट अथवा बेट)
फलकमिदं केनापि वस्तुना निर्मितं गृह्यते परं तद् दिप्तिमद् श्वेतवर्णं वा न भवेत् । आकारस्य विषये नास्ति कश्चन विशिष्टो बन्धः । अस्य निर्मितौ विशिष्टप्रकारस्य काष्ठफलकस्य प्रयोगो विधीयते । सर्वप्रथमं येन फलकेन क्रीडयते स्म स ‘कार्क सेण्डपेपर’ स्याथवा काष्ठस्य भवति स्म । साम्प्रतं ‘प्लाईवुड्’ निर्मितमुपयुज्यते तदुपरि कणापूर्णं रबर्-पदार्थस्यावरणमपि योज्यते । अस्य भारः ४ १/२ औसतो ६ १/२ औसपर्यन्तो भवति । अस्य नमनीयताऽपि साधीयसी मन्यते । धारणप्रक्रिया टेनिस्-फलकवदेव विद्यते
 
==क्रीडकाः क्रीडा विधयश्च==
Line ६५ ⟶ ६६:
==केचन विशिष्टा निर्देशाः शब्दाश्च ==
टेबल- टैनिस -क्रीडायाः सर्वत्र प्रचारेण् यस्य कस्यापि मनसि चिक्रीडिषोदेति । तदर्थं प्रारम्भिक-शिक्षर्थिना पूर्वं निम्नमिखितानां प्राक्रियाणामभ्यासः समीचीनतया कर्तव्यः -
 
 
१- कन्दुक -परिभ्रमणाभ्यासः -एतदर्थं क्रीडासु ‘स्पिन’ शब्दः प्रयुज्यते । कन्दुकस्य परिभ्रमणाय तदुपरि तादृशं ताडनं विधीयते येन कन्दुकः परिभ्रमन पूर्वं दक्षत आगच्छन प्रतीयेत परं स वामभागे पतेत् अयं विधिः क्रमशः पार्श्व वेधक विपरीतभ्रमण् -(साइडस्पिन-क्रास -स्पिन-टाप- स्पिन -बौटम- स्पिन) रुपैरभ्यस्तव्यः । एतेषां क्रीडन- पद्धतौ विशिष्य महत्त्वं विद्यते । क्रीडारम्भणा (सर्विस)-प्रक्रियायामेते ताडन- विधयः प्रत्युज्यन्ते । यदा कदा क्रीडको ‘ मिवस्ड्-स्पिन’ मिश्रितपरिभ्रामण’ -विधिमपि प्रयोजयति यस्मिन् ताडन-फलकस्य -प्रयोग-विशेषा यथा यथं विवेकेन प्रयोजनीया भवन्ति । एवमेव ताडन-द्वारा परावर्तन- क्रिया अपि ज्ञातव्याः सन्ति ।
पङ्क्तिः ८२:
{{Commons category|Table tennis}}
{{Wiktionary|table tennis|ping-pong}}
 
* [http://www.usatt.org/ Official website of USA Table Tennis]
* [http://www.ittf.com/_front_page/ittf.asp?category=General Official ITTF website]
Line ८८ ⟶ ८७:
{{Use dmy dates|date=November 2010}}
 
[[वर्गः:कन्दुकक्रीडाः]]
 
{{Link GA|fr}}
{{Link FA|de}}
{{Link FA|af}}
 
[[it:Tennis tavolo]]
[[jv:Ping pong]]
 
 
[[वर्गः:कन्दुकक्रीडाः]]
"https://sa.wikipedia.org/wiki/टेबल्-टेनिस्-क्रीडा" इत्यस्माद् प्रतिप्राप्तम्