"काशी" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
पङ्क्तिः ६९:
| footnotes =
}}
 
 
==काश्याः प्राचीनः इतिहासः==
Line ७५ ⟶ ७४:
[[महाजनपदाः|महाजनपदेषु]] अन्यतमः अस्ति काशीजनपदः । काशीनगरम् (इदानीन्तनबनारस्नगरम्)परितः एषः जनपदः प्रसृतः आसीत् । आर्यजनाः अत्र वसन्ति स्म । [[वाराणसी]] एतस्य काशीजनपस्य राजधानी आसीत् । एषः जनपदः उत्तरभागे [[वरुणानदी|वरुणानद्या]] दक्षिणे [[असिनदी|असिनद्या]] च आवृतः आसीत् । तस्मादेव तस्य जनपदस्य नाम "वाराणसी" इत्यभवत् । बुद्धस्य पूर्वं काशी १६ महाजनपदेषु अत्यन्तं बलवान् जनपदः आसीत् । भारतस्य इतिहासे बहुत्र एतस्य जनपदस्य उत्कृष्टताविषये समृद्धिविषये च उल्लेखः दृश्यते । [[अङ्गः|अङ्ग]]-[[मगधः|मगध]]जनपदाभ्यां सह काश्याः दीर्घकालस्य शत्रुत्वम् आसीत् इत्यपि तत्र तत्र उल्लेखः अस्ति भारतस्य इतिहासे । काश्याः राजा [[बृहद्रथः]] [[कोसलः|कोसलराज्यं]] पराजितवान् । किन्तु अनन्तरकाले [[बुद्धः|बुद्धस्य]] अवधौ राज्ञः [[कंसः|कंसस्य]] काले च काशी कोसलान्तर्गता जाता । [[मत्स्यपुराणम्|मत्स्यपुराणे]] [[अल्बेरुनिलेखाः|अल्बेरुनिलेखेषु]] काशी "कौशिक" "कौशक" इति वा उल्लिखिता दृश्यते । अन्यत्र सर्वत्र प्राचीनलेखेषु "काशी" इत्येव दृश्यते।
काशी बनारस् वाराणसी इत्यादिनामभिः प्रसिद्धम् अस्ति । प्रसिद्धं काशीपट्टणं पुराणकालादपि अपूर्वं स्थानम् अस्ति । हिन्दुजनानां यात्रास्थलं [[वारणा]] [[असी]]नद्योः मध्यभागे अस्ति । बनारस् इति राजा अत्र प्रशासनं कृतवान् । अतः बनारस् इति नाम आगतम् अस्ति ।
[[काशी]]नगरेकाशीनगरे विशालाक्षीमन्दिरं विश्वनाथमन्दिरं गङ्गातीरे घट्टप्रदेशाः सन्ति । हनुमानघाट् [[माणिकर्णिका]]घाट् पञ्चगङ्गाघाट् दशाश्वमेधघाट् तुलसीमानसमन्दिरं सङ्कटविमोचनमन्दिरं व्यासकाशी बिर्लाभवनम् इत्यादिदर्शनीयानि स्थानानि सन्ति । तुलसीमानसमन्दिरम् अमृतशिलाभिः निर्मितम् अस्ति । भित्तिषु श्री[[तुलसीदासः|तुलसीदासस्य]] जीवनघटनाः चित्रिताः सन्ति ।
बिर्लामन्दिरेषु शिवमन्दिरे मध्ये , दक्षिणे शिवपार्वत्योः मन्दिरम वामभागे श्रीलक्ष्मीनारायणमन्दिरं प्रत्येकगर्भगृहेषु सन्ति । [[काशीविश्वविद्यालयः|काशीविश्वविद्यालये]] अपि विश्वनाथमन्दिरं बृहत्शिवलिङ्गम् अत्र आकर्षणीयम् अस्ति ।
 
Line ९९ ⟶ ९८:
== काश्याः विद्यास्थानानि==
अस्तीहार्वाक्कालो विश्वविद्यालयः । सन्ति चेह वज्रकनिर्मिताः पन्थानः । सन्ति च वैद्युताः प्रदीपाः । सन्ति चापां नालिका नगराधिकृतैः संविहिताः । इदं चापरमभ्युपेयम्- साम्प्रतिकं वार्तौन्मुख्यं साम्प्रतिकमुद्योगतात्पर्यं साम्प्रतिकं विज्ञानवैयग्र्यं च वाराणसीमपि कलया कान्तवन्ति दृश्यन्ते, तथापीदं न पार्यते पह्नोतुं वक्रासु वाराणस्या रथ्यासु, महत्सु तीर्थेषु, विचित्रचनेष्वाश्मेष्वस्या देवतायतनेषु वरीवृत्यते सुरक्षिता नपायिनी श्रद्धा नुरक्तिश्च दृढभूमिर्देवतासु । स्यादेतत् । इहा वसथेषु शीलभ्रंशः, पुरोधसो वा प्रतारका यात्रिकद्रव्यपिशितपिशाचाः, देवतास्तु समुदिता इमामेव पुण्यां पुरीमावसन्तीति ।।
[[File:Evening Ganga Aarti, at Dashashwamedh ghat, Varanasi.jpg|left|thumb|'''दशाश्वमेधघट्टे सायं सन्ध्यागङ्गारती''']][[File:Ganga panorama.jpg|thumb|'''गङ्गानदी''']]
[[वर्गः: सप्त मोक्षदायिन्यः नगर्यः]]
 
[[वर्गः: उत्तरप्रदेशस्य तीर्थक्षेत्राणि]]
[[वर्गः: सप्त मोक्षदायिन्यः नगर्यः]]
[[वर्गः: उत्तरप्रदेशस्य तीर्थक्षेत्राणि]]
[[वर्गः:उत्तरप्रदेशराज्यम्]]
[[वर्गः:भारतस्य नगराणि]]
Line १०७ ⟶ १०८:
[[वर्गः:उत्तरप्रदेशस्य प्रमुखनगराणि]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
 
[[File:Evening Ganga Aarti, at Dashashwamedh ghat, Varanasi.jpg|left|thumb|'''दशाश्वमेधघट्टे सायं सन्ध्यागङ्गारती''']][[File:Ganga panorama.jpg|thumb|'''गङ्गानदी''']]
{{Link FA|hi}}
"https://sa.wikipedia.org/wiki/काशी" इत्यस्माद् प्रतिप्राप्तम्