"विनायक दामोदर सावरकर" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up using AWB
पङ्क्तिः ३१:
}}
{{निर्वाचित लेख}}
 
<br>
'''विनायकदामोदरसावरकरः''' ईशवीये १९१० वर्षे जूलै १० दिनाङ्कः। सूर्योदयसमयः । फ़्रान्स्-देशे मार्सेल्स्-नौकाश्रये मोरिया नाम्नी नौका नौकीलेन स्थापिता । तस्यां कोऽपि यान्त्रिकलोपः सञ्जातः । नौकायाः कर्मकराः तस्य लोपस्य निवारणे मग्नाः आसन् । यात्रिकाः सा कदा सम्यग् भविष्यति इति प्रतीक्षायाम् आसन् । सागरः प्रशान्तः आसीत् । यात्रिकाः अपि निश्चिन्ताः आसन् । किन्तु एतस्मिन् व्यवहारे असावधानः कश्चन युवा किमपि गणयन् आसीत् । निश्चिन्ततया अवस्थानं तस्य न अभ्यस्तम् नासीत्। कारणम्...? सः बन्दी आसीत् । तत्रापि आङ्ग्लसर्वकारस्य । तस्मिन् राजद्रोहः आरोपितः आसीत्। तस्य चलनवलनं द्वौ आरक्षकौ निर्निमेषं परिशीलयन्तौ आस्ताम् च ।
<br>
विनायकदामोदरसावरकरः ईशवीये १९१० वर्षे जूलै १० दिनाङ्कः। सूर्योदयसमयः । फ़्रान्स्-देशे मार्सेल्स्-नौकाश्रये मोरिया नाम्नी नौका नौकीलेन स्थापिता । तस्यां कोऽपि यान्त्रिकलोपः सञ्जातः । नौकायाः कर्मकराः तस्य लोपस्य निवारणे मग्नाः आसन् । यात्रिकाः सा कदा सम्यग् भविष्यति इति प्रतीक्षायाम् आसन् । सागरः प्रशान्तः आसीत् । यात्रिकाः अपि निश्चिन्ताः आसन् । किन्तु एतस्मिन् व्यवहारे असावधानः कश्चन युवा किमपि गणयन् आसीत् । निश्चिन्ततया अवस्थानं तस्य न अभ्यस्तम् नासीत्। कारणम्...? सः बन्दी आसीत् । तत्रापि आङ्ग्लसर्वकारस्य । तस्मिन् राजद्रोहः आरोपितः आसीत्। तस्य चलनवलनं द्वौ आरक्षकौ निर्निमेषं परिशीलयन्तौ आस्ताम् च ।
 
==समुद्रप्लवनम्==
Line ८० ⟶ ७९:
==सावरकरस्य आदर्शनायकः==
माजिनी(१८०४-१८७२) इटलीदेशीयः विख्यातः देशभक्तः । अयं विनायकस्य आदर्शनायकः ।
ईशवीये १९०६तमे विनायकः आङ्ग्लदेशं प्राप्तवान् । तत्र माजिनीसम्बन्धिसाहित्यं सर्वमपि पठितवान् । तस्य जीवनस्य सम्यगध्ययनं कृतवान् । स्वातत्र्यसाधनार्थं भारतीयानां प्रेरणायै, समरोत्साहनिर्माणार्थं च तस्य जीवनचरितम् अत्यन्तशक्तिमत्या, स्फूर्तिप्रदया च भाषया लिखितवान् । तस्य मुद्रणार्थं लिखितप्रतिकृतिं भारतदेशं प्रेषितवान् । तत् पठित्वा लोकमान्यतिलकः "माजिनीचरितम् अत्यन्तं स्फूर्तिप्रदम्, अस्माकं तात्याभाषा, तल्लेखनशैली च इतोऽपि शक्तिमती । एतत् पुस्तकं युवजनम् स्वातन्त्र्यसाधकं वीरं करिष्यति । एतत् पुस्तकं मुद्रितं भविष्यति चेत् अवश्यम् आङ्ग्लसर्वकारः निषेत्स्यति, लेखकम् अवश्यं दण्डयिष्यति च" इति भवितव्यतामुक्तवान् । तत् अक्षरशः सत्यमभवत् । माजिनीपुस्तकं सर्वकारः न्यषेधत् । विनायकस्य कार्येषु गूढचर्याऽपि आरब्धा ।
 
== प्रथमस्वातन्त्र्यसङ्ग्रामः==
Line १२१ ⟶ १२०:
 
==कृतयः==
सावरकरः जन्मतः कविः । कारागारे मनः क्लेशम् अनुभवन्नपि सः तूष्णीं न उपविष्टवान् । अत्यन्तस्फूर्तिप्रदानां रचनानां निर्माणे मनः लग्नं कृतवान् । शरीरं तु बध्दमासीत्, मनः, बुध्दिः, प्रज्ञा, कल्पनाशक्तिः च तस्य स्वतन्त्राः एव आसन् । शङ्कुसहायेन कारागारभित्तिषु काव्यरचनां करोति स्म सः । लिखितानि पद्यानि कण्ठस्थानि करोति स्म। तानि यदा बुध्दौ स्थिराणि भवन्ति स्म तदा अन्यान् अंशान् लिखति स्म । एवं सः अण्डमान्कारागरे एव ’कमलगोमन्तक’, ’महासागर’ इत्यादीनि अनेकानि काव्यानि रचितवान् । भूमेः सुगन्धस्य प्रसारकाणि काव्यानि अनेकानि भवन्तु नाम, अण्डमानकारागारभित्तिशिलानां सुगन्धस्य प्रसारकाणि वीरसावरकरस्य काव्यानि तु अपूर्वाण्येव ।
 
==रत्नगिरौ निर्बन्धः==
"https://sa.wikipedia.org/wiki/विनायक_दामोदर_सावरकर" इत्यस्माद् प्रतिप्राप्तम्