"द्युतिशक्तिः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १३:
अन्यौ द्वौ दर्पणौ स्तः निम्नदर्पणः (तृतीयचित्रम्) (concave mirror) पीनदर्पणः (convex mirror) च इति । तत्रापि प्रतिफलननियमादयः अनुवर्तन्ते ।(तृतीयचित्रम्) किन्तु तयोः प्रतिबिम्बं विविधाकारकाः भवन्ति । निम्नदर्पणे वस्तुनः दूरमनुसृत्य प्रतिबिम्बस्य गात्रं सङ्कुचितं बृंहित्तं वा भवति । तस्मिन् सत्यप्रतिबिम्बं (real image). प्रादुर्भूयते । यदा वस्तु दर्पणस्य अतिसमीपं वर्तते, तदा प्रतिबिम्बं मिथ्या भवति । पीनदर्पणे तु सदा सङ्कुचितं मिथ्याप्रतिबिम्बम् उद्भवति । वाहनस्य पृष्ठदृश्यवीक्षणे ( rear view mirrors) अस्य महान् उपयोगः अस्ति ।
 
==द्युतेः वक्रीभ्भवनम्वक्रीभवनम् (Refraction of light)==
(४-५ चित्रम्)यदा द्युतिकिरणाः माध्यमं (medium) परिवर्तयन्ति, तदा परिवर्तनसीमायां चलनदिक् व्यत्ययं प्राप्नोति । एतत् वक्रीभवनम् ।
(तृतीयं चतुर्थं च चित्रम्) किरणानां नमनं माध्यमयोः सान्द्रताम् (density) अनुसरति । यदि किरणः अधिकसान्द्रमाध्यमात् अल्पसान्द्रं माध्यमं प्रविशति, तद वक्रीभूतकिरणः लम्बात् दूरं गच्छति पतनकोणात् वक्रीभवनकोणम् अधिकं वर्तते । यदा अल्पसान्द्रमाध्यमात् अधिकसान्द्रमाध्यमं गच्छति तदा वक्रीभवनकोणम् अल्पं भवति ।
"https://sa.wikipedia.org/wiki/द्युतिशक्तिः" इत्यस्माद् प्रतिप्राप्तम्