"मरीचिका (शाकम्)" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) Bot: Migrating 1 interwiki links, now provided by Wikidata on d:Q165199
पङ्क्तिः १:
 
 
[[चित्रम्:मरीचिका.jpg|thumb|250px|right|हरिन्मरीचिका]]
इयं मरीचिका अपि [[भारतम्|भारते]] वर्धमानः, महता प्रमाणेन उपयुज्यमानः च सस्यजन्यः आहारपदार्थः । एषा मरीचिका आङ्लभाषायां Chilli इति उच्यते । अस्याः मरीचिकायाः वैज्ञानिकं नाम अस्ति Capsicum annum इति । भारते सर्वत्र मरीचिकायाः उपयोगः क्रियते एव । कटुरसयुक्तानाम् आहारपदार्थानां निर्माणे मरीचिकायाः पात्रं महत् भवति । संस्कृते मरीचिकायाः “लङ्का” इति अपि नाम अस्ति । एषा मरीचिका द्विधा भवति – '''हरिन्मरीचिका''' (अशुष्का मरीचिका), '''रक्तमरीचिका''' (शुष्का मरीचिका) च इति ।
Line ५२ ⟶ ५०:
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
 
 
[[es:Pimiento chile]]
"https://sa.wikipedia.org/wiki/मरीचिका_(शाकम्)" इत्यस्माद् प्रतिप्राप्तम्