"मुम्बई-उपनगर-मण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ४०:
== ऐतिहासिकं किञ्चित् ==
 
साष्टी मुम्बईपरिसर: पुरातनकाले सप्तद्वीपानां समूह: आसीत् । आङ्ग्लप्रशासने जेराल्ड आञ्जिअर(द्वितीय गव्हर्नर) इत्यनेन द्वीपानां मध्ये यत् अन्तरम् आसीत् तन्मध्ये पूरणं कृत्वा एकसन्धपरिसर: निर्मापित: । परिसरोऽयं १७ शतके पोर्तुगाली-शासकानाम् आधिपत्ये आसीत् । एतै: शासकै: अयं मुम्बईपरिसर: उपहाररूपेण इङ्ग्लण्डराजानं दत्त: । तत: आङ्ग्लाधिपत्यं स्थापितम् अत्र ।
 
== उपमण्डलानि ==
पङ्क्तिः ४७:
* बोरिवली
* कुर्ला
*
 
== वीक्षणीयस्थलानि ==
"https://sa.wikipedia.org/wiki/मुम्बई-उपनगर-मण्डलम्" इत्यस्माद् प्रतिप्राप्तम्