"परभणीमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६:
| image_skyline = MaharashtraParbhani.png
| image_alt =
| image_caption = ''' महाराष्ट्रराज्ये परभणीमण्डलम्'''
| established_title = <!-- Established -->
| subdivision_type = देशः
पङ्क्तिः १३:
| subdivision_name1 = [[परभणीमण्डलम्]]
| subdivision_type2 = उपमण्डलानि
| subdivision_name2 =[[परभणीमण्डलम्परभणी]], गङ्गाखेड, सोनपेठ, पाथरी, मानवत, सेलू, पूर्णा, पालम
| subdivision_type3 = विस्तारः
| subdivision_name3 = ७,५१२ च.कि.मी.
| subdivision_type4 = जनसङ्ख्या(२०११)
| subdivision_name4 = १८,३५,९८२
| government_type =
| governing_body =
पङ्क्तिः ३४:
== भौगोलिकम् ==
 
परभणीमण्डलस्य विस्तारः ७,५१२ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वेपूर्वदिशि [[नान्देडमण्डलम्|नान्देडमण्डलं]], पश्चिमेपश्चिमदिशि [[बीडमण्डलम्|बीडमण्डलं]], [[जालनामण्डलम्|जालनामण्डलं]] च, उत्तरेउत्तरदिशि [[हिङ्गोलीमण्डलम्|हिङ्गोलीमण्डलं]], [[बुलढाणामण्डलम्|बुलढाणामण्डलं]] च, दक्षिणेदक्षिणदिशि [[लातूरमण्डलम्]] अस्ति । अस्मिन् मण्डले ६०० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले मख्यमुख्यनदी नदी गोदावरि[[गोदावरी]] अस्ति । भूरचनादृष्ट्या अस्य मण्डलस्य विभागद्वयं क्रियते । उत्तरदिशि अजिण्ठा लघुपर्वतशैला: सन्ति । मण्डलेस्मिन् उष्णं, शुष्कं, विषमश्चविषमञ्च वातावरणम् भवति ।
 
=== कृषि: उद्यमा: ===
 
यवनाल:(ज्वारी), [[गोधूम:]], बाजरी, तण्डुल:, 'तूर', चणक:, इक्षु:, कार्पास:, कलाय: इत्यादीनि प्रमुखसस्योत्पादनानि सन्ति । अत्रस्था: ६०% जना: कृषिसम्बन्धितकार्ये तेषांकृषिसम्बन्धितकार्यै: उपजीविकां कल्पयन्ति । कृष्यवलम्बिता: उद्यमा: अत्र अधिका: प्रचलन्ति । यथा अन्नपदार्थनिर्माणोद्यमा:, अन्नपदार्थानां वेष्टनिकरणोद्यमावेष्टनीकरणोद्यमा:, विद्युत्निर्माणप्रकल्पविद्युन्निर्माणप्रकल्प: वर्तन्ते ।
 
==जनसङ्ख्या==
 
२०११ जनगणनानुगुणम् परभणीमण्डलस्य जनसङ्ख्या १८,३५,९८२ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मितेचतुरस्रकिलोमीटर्मिते क्षेत्रे २९३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २९३ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २०.१८% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९४० अस्ति । अत्र साक्षरता ७५.२२% अस्ति ।
 
== ऐतिहासिकं किञ्चित् ==
 
१६ तमे, १७ तमे च शतके अत्र मुघलशासकानाम् आधिपत्यम् आसीत् । बेरार इति प्रान्तस्य भागंभाग: आसीत् मण्डलमिदम् । १९५६ मध्ये यदा विभजनंभाषानुसारिप्रान्तनिर्मिति: जातंजाता तदा इतरमराठवाडामण्डलानाम् इव अस्य मण्डलस्य समावेश: अपि 'बोम्बे प्रेसिडेन्सि' इत्यस्मिन्नभवत् । १९६० तमे वर्षे यदा [[महाराष्ट्र ]]राज्यस्य स्थापना जाता तदा मण्डलत्वेन अस्य परिसरस्य परभणीमण्डलेपरभणीमण्डलत्वेन [[महाराष्ट्र]]राज्ये समावेश: जात: ।
 
 
==उपमण्डलानि==
Line ६४ ⟶ ६३:
== लोकजीवनम् ==
 
मण्डलेऽस्मिन् वनवासिजना: कळमनुरी, जिन्तुर, वसमत उपमण्डलेषु निवसन्ति । अत्रस्थानां जनानां प्रमुखाहारे यवनालै: कृता: 'भाकरी', सूप: आम्लकी, ओदनं, शाकानि, च अन्तर्भवन्ति । अत्रस्था: जना: उत्सवप्रिया: सन्ति ।
 
== व्यक्तिविशेषा: ==
Line ७३ ⟶ ७२:
 
अस्मिन् मण्डले वीक्षणीयस्थलानि सन्ति यथा -
 
* पर्देश्वर -मन्दिरम्
* नेमगिरि,लोहिग्राम् लोहिग्राम
* शेल्गाव
* औण्ढा-नागनाथज्योतिर्लिङ्गम्
* जैन -मन्दिरम्, जिन्तुर
 
 
"https://sa.wikipedia.org/wiki/परभणीमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्