"मुम्बई-उपनगर-मण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २८:
}}
 
मुम्बई-उपनगर-मण्डल ({{lang-mr|मुम्बई उपनगर जिल्हा}}, {{lang-en|Mumbai suburban District}}) [[महाराष्ट्रम्|महाराष्ट्रस्य]] मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति [[बान्द्रा (पूर्वम्)]] इत्येतन्नगरम् । १ ओक्टोबर् १९९० दिनाङ्के अस्य मण्डलस्यपरिसरस्य मण्डलत्वेन स्थापना जाता ।
 
== भौगोलिकम् ==
 
मुम्बई-उपनगर-मण्डलस्य विस्तारः ३६९ च.कि.मी. मित: अस्ति । इदं मण्डलं [[महाराष्ट्रराज्यम्|महाराष्ट्रराज्यस्य]] पश्चिमभागे अस्ति । अस्य मण्डलस्य पूर्व-पश्चिम-दक्षिणदिशि अरबी सागर: अस्ति । उत्तर-पूर्वदिशिपूर्वोत्तरदिशि [[ठाणेमण्डलम्]] अस्ति । अस्मिन्मण्डले प्रवहन्ती प्रमुखनदी [[मिठी]] ।
 
== जनसङ्ख्या ==
पङ्क्तिः ४०:
== ऐतिहासिकं किञ्चित् ==
 
मुम्बईपरिसर: पुरातनकाले सप्तद्वीपानां समूह: आसीत् । परिसरोऽयं १७ शतके पोर्तुगाली-शासकानाम् आधिपत्ये आसीत् । एतै: शासकै: अयं मुम्बईपरिसर: विवाहे उपहाररूपेण राजाराज्ञा-द्वितीय-चार्ल्स इत्येतंइत्यस्मै दत्त: । तत: आङ्ग्लाधिपत्यं स्थापितम् अत्र । आङ्ग्लप्रशासने जेराल्ड आञ्जिअर(द्वितीय गव्हर्नर) इत्यनेन द्वीपानां मध्ये यत् अन्तरम् आसीत् तन्मध्ये पूरणं कृत्वा एकसन्धपरिसर: निर्मापित: । तत्र वस्त्रोद्यमा:, रेलमार्गा:-स्थानकानि, रेलस्थानकानि, नौकास्थानकानि च निर्मापिता:निर्मापितानि । १८ शतके परिसरोऽयं बहुप्रसिद्धि: अनुभूतख्यातकीर्त: ।
 
== उपमण्डलानि ==
पङ्क्तिः ४९:
 
== लोकजीवनम् ==
 
मण्डलेस्मिन् आङ्ग्लप्रशासनकालात् प्रगति: जाता इति दृश्यते
 
== वीक्षणीयस्थलानि ==
Line ६२ ⟶ ६३:
* 'फिल्म सिटी'
* 'सान्ताक्रुझ' विमानपत्तन
* सहारा आन्तरराष्ट्रियअन्ताराष्ट्रिय विमानपत्तनम्
* तुलसी-तडाग:
* विहार-तडाग:
"https://sa.wikipedia.org/wiki/मुम्बई-उपनगर-मण्डलम्" इत्यस्माद् प्रतिप्राप्तम्